SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ पुष्पमाला लघुवृत्तिः ॥ २३॥ | "तुह विजाए पम्हट्ठ-मक्खरं जाणिऊण जिणकहिय । वुच्छामि देह जइ मह, विज पडिवजियं तेण ॥५॥" 18j१ दाना"तो कहह अभयकुमारो, लद्धीए पयाणुसारिणीए य । अक्खरमिमस्म खयरो, विजं दाऊण उप्पडओ ॥ ६॥" #धिकारे इत्येवं यथा हीनाक्षरत्वात्खेचरस्य विद्यासाध्यकार्यातिपातः सम्पन्नस्तथा सूत्रेऽप्यक्षरादिहीनतायामभिधेयभेदस्तद्भेदे क्रियाविघा- माअस्खलित| तस्तद्विधाते चरणविसंवादस्तद्विसंवादे निर्वाणाभावस्तदभावे च दीक्षावैयर्थ्यमिति, एवं अधिकाक्षरादावपि दोषा बाच्याः, अतो यथोक्त- लत्वादिगुणाः | गुणयुक्तमेव सूत्रं पठनीयम् । अर्थगतं तु विधिमाह-तस्य सूत्रस्य अर्थस्तदर्थस्तस्मिन् श्रूयमाणे मार्जनं-शोधनं भुवः कर्त्तव्यं, निषद्या श्रुतोच्चारण स्थ, हीना| गुरोविरचनीया, अक्षा-चन्दनकास्तत्स्थापना कार्या, इत्यादिकः क्रमो-विधिः, आदिशब्दाद्वन्दनकदानादिपरिग्रह इति गाथार्थः।।२२॥8| क्षरोच्चारणे अथ श्रवणगतमेव विधिमाह विद्याधरनिदा-विगहा-परिव-जिएहिं गुत्तेहिं पंजलिउडेहिं । भत्तिबहुमाणपुठ्वं, उवउत्तेहिं सुणेयव्वं ॥ २३ ॥ || कथानकम् व्याख्या-निद्रा-निद्रादिभेदात्पञ्चधा, विकथा-स्त्रीकथाद्याश्चतस्रस्ताभिः परिवर्जितैः, तथा गुप्त-निगृहीतमनोवाकार्यः, तथा | प्राञ्जलिपुटेः-संयोजितकरकमलैः, तथा भक्तिर्बाह्यप्रतिपत्तिलक्षणा. बहुमान-श्चित्तानुरागरूपस्तौ पूर्व यत्र तत्तथेति क्रियाविशेषणम् , | तथैवोपयुक्त-दत्तावधानः, एवम्भूतैः किं ? इत्याह-श्रोतव्यं-आकर्णिनीयं गुरूक्तमिति शेषः, इति गाथाऽक्षरार्थः ॥ २३ ॥ पुनः कथम्भूतैः श्रोतव्यमित्याहअभिकखतेहिं सुहा-सियाई वयणाई अस्थसाराई । विम्हियमुहेहि हरिसा-गएहिं हरिसं जणंतेहिं ॥२४॥ व्याख्या-अभिकाङ्क्षद्भि-ञ्छिद्भिः, सुभाषितानि-मधुराणि वचनानि, अर्थसाराणि-महानि, तथा विस्मितमुखै-नेत्रविका KHABAR स्मतमुख-नेत्रविका-18|॥२३॥
SR No.600375
Book TitlePushpamala Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri, Buddhisagar
PublisherJindattasuri Bhandagar
Publication Year1961
Total Pages336
LanguageSanskrit
ClassificationManuscript
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy