________________
१दाना
लघुवृत्तिः
CREAct-
चीर्णव्रतास्तु गृहीमो, वयं त्वेनामितीरिते । चिन्तयेत्सा ह्यधर्माऽय-मन्यदन्यं च निन्दति ॥८॥ पुष्पमाला
तदपात्रमिदं नूनं, इत्येषा कुपिता सती। न किञ्चित्तस्य तदत्त-वती दान विवेकिनी ॥९॥ इति शुद्धप्ररूपकत्वगुणे ज्ञानदातृभिरवश्यं यतितव्यमिति गाथार्थः ।। २१ ॥ उक्तं ज्ञानदातद्वारं, इदानीं तद्ग्रहणविधिद्वारमाह
धिकारे ॥२२॥
श्रुतग्रहण| अक्खलियमिलियाइगुणे, कालग्गहणाइओ विही सुत्ते। मजणनिसेजअक्खा, इच्चाइकमो तयथम्मि ॥२२॥2 विधि
___ व्याख्या-श्रुतं द्विधा-सूत्रतोऽर्थतश्च, तत्र सूत्रे आचाराङ्गोत्तराध्ययनादिसम्बन्धिनि कालग्रहणादिको विधिः, कालश्च समयप्र-18 प्रसिद्धः क्रियाविशेषः, आदिशब्दादुद्देशसमुद्देशानुज्ञाप्रमार्जनादिपरिग्रहः । कथम्भूते सूत्रे ? इत्याह-उच्चरतः स्खलनं-स्खलितं, पदादिवि+च्छेदशून्यं यत्तन्मिलितं, तयोर्भावः स्खलितमिलितत्वं, न स्खलितमिलितत्वं-अस्खलितमिलितत्वं, तदादिर्येषामहीनाक्षरानधिकाक्षरा
दीनां ते अस्खलितमिलितत्वादयः, एवम्भूता गुणा यत्र तत्तथा, तस्मिन् । एतेन च अहीनाक्षरानधिकाक्षरास्खलितामिलितत्वादिगुणयुक्तं सूत्रं पठनीयमिति विधिरेवोक्तः, अक्षरहीनत्वाद्युपेतं तूचार्यमाणं विद्यामन्त्रादिकमपि विवक्षितफलवैकल्यमनर्थावाप्तिं च जनयेत , किं पुनः परममन्त्रकल्पं श्रीजिनप्रणीतं सूत्रं ?। तथा चात्रानुयोगद्वारचूर्णावुक्तं कथानकं सङ्किप्योच्यते| "इह मगहे रायगिहे, पुरम्मि वीरे जिणे समोसरिए । सेणिय-अभयाईया, समागया वंदणनिमित्तं ॥१॥" "धम्मं सोऊण विणि-ग्गयाए परिसाए खेयरो एको । उप्पडइ पडह धरणिं, सेंणिओ तो जिणं पुच्छई ॥ २ ॥" "किं एस खेयरो नाह !, उप्पड निवए? जिणो भणइ एवं । जह नहगामिणिविज-क्खरमेगमेयस्स पम्हुसियं॥३॥"
11॥२२॥ "तेण इमो न हु गच्छद, एयं सोचा जिणोवएसेणं । खिप्पं गंतुणाभय-कुमारो तं खेयरं भणइ॥ ४॥"
NAGARL
436