________________
पुष्पमाला लघुवृत्तिः
न्तस्तत्र
AC-ACCURAL
| एत्थं पुण अहिगारो, सुअनाणेणं जओ सुएणं तु। सेसाणमप्पणोऽवि य, अणुओगपईवदिलुतो ॥ १८ ॥ ___व्याख्या-अत्र पुनः प्रकृतोऽधिकारः श्रुतज्ञानेन, कुतः ? इत्याह-"जओ"त्ति, यतः श्रुतेनैव शेषाणां मत्यादिज्ञानानामात्मनो
४१ दाना
धिकारे ऽपि चानुयोगो-व्याख्यानं क्रियत इति शेषः । तु शब्द एवार्थे, स च व्याख्यात एव । अत्र चार्थे प्रदीपदृष्टान्तः-यथा हि प्रदीप
श्रुतज्ञानआत्मानं शेषान् घटादींश्च प्रकाशयति, तथेदमपीति । अयम्भावः-इह ह्यहिंसापरिज्ञानार्थ ज्ञानं शिक्षणीयमित्युपदेशः प्रक्रान्तः, अहिं
महत्वं सायाश्च स्वरूपज्ञापने श्रुतज्ञानमेव मुखरं, न शेषज्ञानानि, तेषां मूककल्पत्वात् , ततस्तेनैव श्रुतज्ञानेनात्राधिकार इति गाथार्थः ॥१८॥
प्रदीपदृष्टाननु यदि श्रुतज्ञानेन शिक्षितेनाहिंसापरिज्ञानं, ततः कार्यसिद्धिस्तर्हि वर्तमानकालभाविनां तथाविधमेधाऽभावात्सर्वस्य श्रुतस्य शिक्षितुमशक्यत्वादशक्यानुष्ठानोपदेश एवायं भविष्यतीत्याशङ्कयाह| एकम्मि विमोक्ख-पयम्मि होइ जो एत्थ निच्चमाउत्तो। तं तस्स होइ नाणं, छिंदइ सो तेण दुहजालं ॥१९॥
व्याख्या-एकस्मिन्नपि मोक्षकारणभूते अहिंसादिपदे जिनोक्त योऽत्र लोके नित्यमायुक्तः-अङ्गाङ्गिभावेन परिणततदर्थो भवति, ६ तदेकमपि मोक्षपदं "तस्स" इति मोक्षपदे आयुक्तस्य ज्ञानं भवति, छिनत्ति च स तेन कारणभृतेन, दुःखयति संसारिणः प्राणिन इति
दुःख, तस्य जालं, कारणे कार्योपचाराद्वाऽष्टविधं कर्मसमूहं । इदमुक्तं भवति-न वयं सम्पूर्णश्रुताध्ययनादेव स्वकार्यसिद्धिं ब्रूमः, अपि तु रोहिणेयतस्करेन्द्र-चिलातीपुत्रादीनामिव यो यावति श्रुते नित्यमायुक्तस्तस्य तदपि श्रुतं स्वकार्यसिद्धये स्यादिति गाथार्थः ॥ १९ ॥
उक्तं किं ज्ञानमिति प्रथम द्वारं, इदानीं ज्ञानदातुरि बिभणिषुराहसंविग्गो गीयत्थो, मज्झत्थो देसकालभावन्नू । नाणस्स होइ दाया, जो सुद्धपरूवओ साहू ॥ २० ॥
॥ १९॥
RECEMPLOCAL