SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ पिमाला ॥१६॥ १ दाना. धिकारे भयदानोपसंहारा ॥१६॥ MECHANABAर तत्थय सिंगेहिं गंगाकूलं उक्खणंतो पडियभि[त्तित] डेण संचुणिो मरिउं तत्थेव पुरे सिडिओ, पव्वजं पडिवजिय सोहम्मे सुरो होऊण विदेहे सुकुले माणुसत्तं लहिउँ पध्वज पडिवन्जिय धुअकम्मरओ केवली सिद्धिं गमिस्सइ । " इय सोऊणं सिरिगोय-माइणो जति परमसंवेगं । पिच्छह परसंतावो, कित्तियमित्तं जणइ दुक्ख ॥१॥" तम्हा परो न तप्पिजइ । इति मृगापुत्रकथा समाप्ता॥ तदेवं जन्तूनां वधादिविधानान्मृगापुत्र इव सर्वदुःखभाजनं जीवा भवन्तीति गाथार्थः ॥ १३ ॥ अथेदमहिंसाद्वारमुपसंह कामोत्रैव रहस्योपदेशमाहनाऊण दुहमणतं, जिणोवएसाउ जीववहयाणं । होज अहिंसानिरओ, जइ निव्वेओ भवदुहेसु ॥१॥ अस्या अक्षरगमनिका-एवमुक्तविधिना जिनोपदेशाजीववधकानामनन्तं दुःखं ज्ञात्वा त्वमहिंसानिरतो भवेः, यदि निर्वेद-उद्विज्ञताऽस्ति भवदुःखेषु-संसारदुःखेषु इति गाथार्थः ॥ १४ ॥ भव्या! एवं विभाव्य,व्यमनघनशत-प्रापिकैकक्षणेन संसाराम्भोधिहेतु-र्भवति हि विहिता,प्राणिनोऽल्पाऽपि हिंसा। संसारंवाऽपहाय, प्रभवति भवता-मक्षते मोक्षसौख्ये,काङ्क्षा चेत्प्राणिरक्षा, कुरुत शिवगते-निदक्षा सदैव ॥१॥ ___ इति पुष्पमालाविवरणे (आये) दानाधिकारे प्रथममभयदानद्वारं समाप्तम् ॥ १॥ Ak
SR No.600375
Book TitlePushpamala Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri, Buddhisagar
PublisherJindattasuri Bhandagar
Publication Year1961
Total Pages336
LanguageSanskrit
ClassificationManuscript
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy