________________
पुष्पमाला लघुवृतिः
॥१५॥
६कोढे ।" से य बहूहिं विजाईहिं रोगोवसमोवाएहिं विगिंछिए, न य इक्केण वि रोगायंकेण मुक्के । तए णं से तेहिं रोगायंकेहिं अभिभ्रू समाणे अट्टवसट्टोवगए अड्डाइज ई वाससयाई परमाउयं पालइत्ता कालगए रयणप्पभाए उकोसहिइएस नेरइएसु उवण्णे । तओ य उव्वट्टित्ता मियादेवीए गब्र्भसि पुत्तत्ताए उववण्णे । तओ देवीए तिव्वा वेयणा दोहग्गं रण्णो अणिद्वत्तणं च जायं, तओ तीए अणेगहा साडिजमाणे वि गब्भे न सडेइ । अण्णं च तस्स गन्भगयस्सेव अट्ट नाडीओ गर्भतरप्पवहाओ अट्ट बाहिरंतरप्पवहाओ अठ्ठ पूइसोणियप्पवहाओ | दुवे दुवे कण्णंतरे अच्छिअंतरे नहंतरे नासंतरे अभिक्खणं अभिक्खणं पूयं च सोणियं च परिस्सवेमाणी परिस्वेमाणी चिठ्ठति । अण्णं च तस्स गन्भगयस्सेव अग्गिए नामं वाए पाउन्भूए, जण्णं से दारए आहारेइ तण्णं खिप्पामेव विद्धंसह, पूयत्ताए सोणियत्ताए परिणमइ । तं पि य णं पूयं च सोणिय च परिस्सवमाणं आहारेइ । तरणं सा मियादेवी पुव्युत्तरूवं दारगं पसूया भीयासमाणी तं दारगं उज्झाविंती पढमावच्चत्तणओ राइणा निसिद्धा तं दारगं तहा पडिजागरमाणी विहरइति । से णं भंते! दारए काल किच्चा कहिं गच्छिही ?, गोयमा ! इहं छब्बीसं वासाई परमाउं पालइत्ता वेयड्ढे सीहो भविस्सह, तओ उक्कोसहिईए रयणप्पभाएं नेरईए, तओ सरिसवेसु उववजित्ता सक्करप्पभाए, तओ पक्खी, तओ तईयाए, तओ सीहे, तओ चउत्थीए, तओ उरगे, तओ पंचमाए, तओ इत्थी, तओ छठ्ठीए, तओ पुरिसे होऊण सत्तमाए पुढवीए उववजिही । तओ उच्चट्टित्ता जलयर अद्धतेरसकुलकोडिलक्खेसु एगमेगंसि जोणिविहाणंसि अणेयसयसहस्सखुत्तो उद्दाइत्ता उद्दाइत्ता तत्थेव भुञ्जो जो पच्चाइस्सइ । तओ उव्वट्टित्ता एवं चउप्परसु उरपरिसप्पेसु भ्रुयपरिसप्पेसु खहयरेसु चउरिंदिएसु तेईदिएस बेईदिएसु कडुयरुक्खेसु वाउ - तेउ आउ - पुढविकाइएसु अणेयसयसहस्सखुतो उववजिही । अविय - " इय हिंडिऊण संसार - सायरं सुप्पइद्वियपुरम्मि । होही दित्तो वसहो, दुप्पेच्छो इयरवसभाणं ॥ १॥"
१ दानाधिकारे
मृगापुत्रस्यागामि
भवादि ॥१५॥