________________
पुष्पमाला लघुवृत्तिः ॥१४॥
तविनयप्रतिपत्त्यनन्तरं श्रीगौतमस्तामाह-'हे देवानुप्रिये ! अहं त्वत्पुत्रं द्रष्टुमागां' इति । ततः सा मृगादेवी मृगापुत्रानुजन्मनः सर्वाकालङ्कारालङ्कृतान् श्रीगौतमचरणरेणुतिलकितान् कृत्वा आह-'भगवन्नेते ते मत्पुत्रा पश्यते'ति । ततः श्रीगौतमस्तामेवमवादीत-'नाह
१दाना
धिकारे | मेतांस्ते तनयान् द्रष्टुमायातः, किन्तु ज्येष्ठं वीरनिर्दिष्टं राहसिकं तादृशं मृगापुत्राख्यं' इति । तावता जाता तद्भक्तवेला । ततः सा
मृगापुत्रस मृगादेवी परावर्तितवेषाऽशनादिभृतकाष्ठशकटीमनुकृपन्ती श्रीगौतममाय भूमिगृहद्वारे स्वयं चतुष्पटपटेन भगवता च मुखपोतिकया पूर्वभवादि सघ्राणं मुख बन्धयित्वा पराङ्मुखी तवारमघाटयामास, तत्समकमेव च करितुरगगवादिमृतकेभ्योऽप्यनिष्टतरो गन्धो नशापुटं ॥१४॥ पाटयन्प्रासार्षीत् । ततः स मृगापुत्रोऽशनपानखादिमस्वादिमगन्धेनाभिभूतो मूञ्छितो गृद्धस्तदास्येनाहरक्षिप्रमेव च पूतिशोणिततया 8 परिणमय्य षोडशनाडीभिः परिश्रवति, तदपि च पूतिशोणितमाहारयति । ततोऽहो !! खल्वयं नैरयिकप्रतिकृतिरिति चिन्तयन्मृगामा-| पृच्छय श्रीवीरान्तिकमागत्य त्रिःप्रदक्षिणीकृत्य नमस्कृत्य सर्व पूर्वोक्तं निवेद्य नानालोकोपकाराय भगवन्तं मृगापुत्रपूर्वभवं पप्रच्छ श्रीगौतमः, भगवानाह- "गोयमा ! इहेव जंबूद्दीवे दीवे भारहे वासे सयदुवारपुरे धणवई राया, तया तस्स विजयवद्धमाणपामुक्खपंचसयगामाहिवई अहम्मिए अम्मिढे अहम्मन्नू अहम्मक्खाई बहूणं जीवाणं वहबन्धमारण(रए)परे रऊडे नाम खत्तिए होत्था, |
से य ताणि गमाणि बहूहि करेहिं भरेहि य निद्धणे करेमाणे उच्चालेमाणे विहरइ । अन्नं च सवेसिं सवत्थ ववहारेसु सुणमाणे भणइ१.न सुणेमि, असुणमाणे वि भणइ-सुणेमि । एवं पस्समाणे भासमाणे गिह्रमाणे जाणमाणे वि विवरीए भणियव्वे । तए णं से रहऊडे 8
एयसमायारेसुं बहुं पावं समजिणमाणे विहरइ । अन्नया तस्स सरीरगंसि समगं चेव सोलस रोगायंका पाउन्भूया, तं जहा-"खासे साँसे जैरे दोहे, कुच्छिVले भगंदरे। अरिसॉजीरए दिट्टी-१०मुहसूले "अकारए ॥२॥ अच्छि रेवेयणा कण्ण-१३वेयणा १४कंडू १५उदरे
ANUAERAEBACAN