SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ है। जे उण छज्जीववहं, कुणंति असंजया निरणुकंपा । ते दुहलक्खाभिहया, भमंति संसारकंतारे ॥ १२ ॥ पुष्पमाला ___व्याख्या-ये पुनः षड्जीववधं-षड्जीवकायघातं कुर्वन्ति । किंविधाः सन्तः ? इत्याह-असंयता:-अनिगृहीतमनोवाक्कायाः, तथा १दानालघुवृत्तिः घिकारे ॥१३॥ निरनुकम्पा-जन्तुरक्षापरिणामवर्जिताः, ते मानसिकादि-कुष्ठज्वरदाहादि-अनिष्टसंयोगेष्टविप्रयोगादिदुःखलक्षाभिहताः संसारकान्तारे जीववधस भ्रमन्तीति गाथार्थः ॥ १२ ॥ अमुमेवार्थ सोदाहरणं दिदर्शयिषुराह दारुणता वहबंधमारणरया, जियाण दुक्खं बहुं उईरंता । होति मियावइतणउव्व, भायणं सयलदुक्खाणं ॥ १३ ॥ मृगापुत्रो व्याख्या-वधो-जन्तुताडनादिपीडारूपः, बन्धो-रज्ज्वादिमिर्जन्तोः संयमनं, मारणं-जन्तूनां प्राणवियोजनारूपं, तेषु निरताः- पनयव सदोद्युक्ताः, तथा जीवानां पैशून्याभ्याख्यानादिभिर्मानसं दुःखं बहूदीरयन्तो-धनं जनयन्तो, 'जीवा' इति विशेष्याध्याहारः, भवन्ति । ॥१३॥ कथम्भूता? इत्याह-भाजनं-पात्रं, केषां ? इत्याह-नारकतिर्यगादिभवभाविनां शारीरमानसानां सकलदुःखानां । क इव ?, "मियावइतणउव्व" त्ति । 'वह'त्ति पूरणे श्रुतिसुखार्थ, ततश्च मृगासू नुरिवेत्यक्षरार्थः । भावार्थस्तु कथानकगम्यस्तच्चेदम्जम्बूद्वीपभरते मृगाग्रामे श्रीवीरः समवासार्षीत् , राजाद्यागमनं, धर्म श्रुत्वा स्वस्थानगमनं । तत्र चै [नरं]जात्यन्धरधिरं जराजीर्ण-15 मनाथं कम्पमानकरचरणशीर्ष क्षुत्क्षामं पुरतो दण्डेनाकृष्यमाणं दृष्ट्वा श्रीगौतमो वीरं पप्रच्छ-किं भगवन्नेतादृक्कोऽप्यन्योऽप्यस्ति दुःखी?, भगवानाह-"गोअमा! इहेब मियागामे णयरे विजयस्स रण्णो मियाए देवीए मियाउत्ते दारए जाइअंधे जाइमूए जाइपंगुले टुंडे, नत्थि णं तस्स हत्था वा पाया वा कन्ना वा अच्छी वा नासा वा । केवलं से तेसिं अंगोवंगाणं आगइमित्ते आवि वट्टइ, तेणं से लोढागइमित्ते अईव दुक्खिए अच्छई। ततो भगवद्वचनगाढप्रत्ययोऽपि साक्षादवलोकनोत्पन्नकौतुको भगवदनुन्नया मृगादेवीसदनमासाद्य तत्कृतोचि FASHANGACASIA
SR No.600375
Book TitlePushpamala Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri, Buddhisagar
PublisherJindattasuri Bhandagar
Publication Year1961
Total Pages336
LanguageSanskrit
ClassificationManuscript
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy