SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ नमाला याचिः ॥१२॥ नवमे शुभभावतः ।। ४१॥ ततोऽपि जम्बूद्वीपेऽस्मिन् , प्राग्विदेहेषु विश्रुता । विजये मङ्गलावत्यां, नगरी पुण्डरीकिणी ॥ ४२ ॥ राजा घनरथस्तीर्थ-कूरः पद्मावती प्रिया । पुत्रस्तयोर्मेघरथो, राजा न्यायवनाम्बुदः॥ ४३ ॥ प्राज्यं राज्यं परित्यज्या-ज्यदाऽसौ जीर्णपर्णवत् । दीक्षामुपाददे खस्य, पितुस्तीर्थकृतः क(रात्)रे ॥ ४४ ॥ अत्युत्कृष्टं तपः कृत्वा, तीर्थकृच्चक्रभृच्छ्यि । अर्जयित्वा शुभध्यानात , सर्वार्थे त्रिदशोजनि ॥४५॥ ततोत्र जम्बूद्वीपेऽस्मिन् , हस्तिनापुरभूभुजः । विश्वसेनस्य जायायाः, अचिरायाः सुनन्दनः ॥ ४६॥ पञ्चमश्चक्रिणां तीर्थ-कराणां षोडशश्च सः । जातः श्रीशान्तिनाथोऽयं, सिद्धिश्रीसगरङ्गभुक् ॥ ४७॥ ॥ इति श्रीशान्तिनाथचरित्रं समाप्तम् ॥ १दाना धिकारे ऽभयदा नरताना गुणाः ACIA तदेवं यथा भगवता शान्तिनाथेनाष्टमे वज्रायुधभवे पारापतस्याभयदानमदायि तथाऽन्येनापि तत्सर्वजीवेभ्यो दातव्यमिति गाथार्थः ॥१०॥ य एव चाऽभयप्रदाननिरतो धर्मस्थितोऽपि स एवोच्यते, न शेष इति दर्शयन्नाहजह मम न पियं दुक्खं, जाणिय एमेव सयलजीवाणं। न हणइ न हणावेइ य, धम्मम्मि ठिओस विण्णेओ व्याख्या-यथा मम न प्रियं दुःखं, एवमेव अप्रिय सकलजीवानामपीति ज्ञात्वा “यत्तदोर्नित्याभिसम्बन्धा"यो न हन्ति तथा न घातयति परैः । कान् ?, "जीवागं" इति षष्ठयन्तमपि "अर्थवशाद्विभक्तिपरिणाम" इति जीवान्, 'च' शब्दाद् मन्तश्च परान्नानुजानीते, धर्मे स्थितः स एव विझेयो, नान्य इति गाथार्थः ॥ ११॥ तदेवमभयदाननिरतानां विस्तरतो गुणान् दर्शयित्वा सम्प्रति विपर्ययवतां दोषान् दिदर्शयिषुराह
SR No.600375
Book TitlePushpamala Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri, Buddhisagar
PublisherJindattasuri Bhandagar
Publication Year1961
Total Pages336
LanguageSanskrit
ClassificationManuscript
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy