SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ पुष्पमाला लघुचिः ॥११॥ SOME १दाना धिकारे वज्रायुधस देवकता धर्मपरीक्षा 4 गाञ्जगौ ॥ २२ ॥ पादमूले निलीनश्च, तिष्ठेद्यावदसौ ततः । विस्मितेन कुमारेण, तस्याङ्गीकरणं कृतम् ॥२३॥ तीक्ष्णचञ्चुर्महाश्येनः, | समागात्तत्र तावता । कुमारं प्रति चाचष्ट, पक्षी [श्येनो] मानुषभाषया ॥२४॥ महाभाग!मया ह्येष, क्षुत्क्षामेण घनर्दिनः। प्राप्तः पारापतो भैक्षं, दे(ह्येन)ह्यहं न क्षणं क्षमे ॥ २५ ॥ कुमारः प्राह किं हहो!, भक्ष्यमन्यन्न भक्ष्यते ? । पूपम्पोदनादि त्वां, क्षुधा चेद्बाधतेतमाम् ॥ २६ ॥ उवाच शकुनिर्नान्यत् , तृप्त्यै मांसाशिनो मम । खव्यापादितमांसान्य-द्रोचते च न कहिचित् ॥ २७॥ कुमारः प्राह न प्राणि-प्राणापहरणं शुभं । दारुणानन्तदुःखाना, जनकत्वाद् भवे भवे ॥ २८ ॥ अतो रक्षैव सर्वेषां, सत्त्वानामुचिता शुभा । स्वर्गापव| र्गसंसर्गि-सुखवर्गविधायिनी ॥२९॥ एतजानाम्यहमपि, भवदुक्तं परं शृणु। क्षुधिताः किं न कुर्वन्ति ?, पापानि पुरुषोत्तम !॥३०॥ अथ कारुण्यतः पारा-पतं चेद्रक्षसि स्वयं । तन्मां हंसीति विज्ञाय, यद्युक्तं तद्विधेहि भोः! ॥३१॥ कुमारः प्राह चेदेवं ?, तार्ह दत्वा खजाङ्गलं । त्वां तर्पयामि चैतेन, तोलयित्वा गृहाण तत् ॥३२॥ ओमिति प्रतिपन्नेऽस्मि-स्तुलायां रोपितं पलं । एकतः परतः पारापतो नैव तु तोलयेत् ॥३३॥ वर्द्धते सुतरां पारा-पतो भारेण यावता । अनन्यगतिको धीरः, खमप्यारोपयत्तुलाम् ॥ ३४ ॥ एतच्चा|नन्यसामान्यं, कौमारं प्रेक्ष्य साहसं । विस्मितः त्रिदशः साक्षाद्-भूत्वा नत्वेत्युवाच च ॥ ३५॥ तस्मै तुभ्यं नमो यस्य, गुणान् वर्णयति खयं । शक्रोऽपि स्वसभामध्ये, प्रोक्तवान् वृत्तमप्यदः ॥ ३६॥ कुमारगुणपूर्णायां, वसुधायाममानिव । जगाम त्रिदिवं देवो, भुङ्क्ते वज्रायुधः सुखम् ॥ ३७॥ अन्यदा नृपतिः क्षेम-कूरो राज्ये निवेश्य तं । दीक्षां कक्षीचकारोच-दक्षस्तीर्थकरान्तिके ॥ ३८॥ | स जातो गणभृद्भूरि-गुणाधारः पटादिवत् । राज्ञो वज्रायुधस्यापि, पुत्रः पौत्रोऽप्यजायत ॥ ३९ ॥ राज्ये न्यस्य ततः पौत्रं, प्रवव्राज | खपुत्रबुक् । वज्रायुधः पितुः क्षेम-कराचार्यस्य सन्निधौ ॥ ४० ॥ ततस्तीवं तपस्तप्त्वा, कृत्वाऽन्त्याराधनां वरां । अवेयके समुत्पन्नो, AAAAAAAAEBAR %AISA
SR No.600375
Book TitlePushpamala Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri, Buddhisagar
PublisherJindattasuri Bhandagar
Publication Year1961
Total Pages336
LanguageSanskrit
ClassificationManuscript
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy