SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ पुष्पमाला लघुवृत्तिः ॥१०॥ योयुबम BABUA गुणैस्सार्द्ध, वर्द्धमानः सुधोज्ज्वलैः । कामक्रीडावनकोडंx, क्रमाद्यौवनमाप सः॥५॥ ऊढवान् प्रौढराजादि-दचा विस्तरतस्तदा । सौभाग्यभाग्यभूमीभि-प्सरोभिः समाः कनीः॥६॥ सप्रियः सोऽन्यदोद्याने, करोति जलखेलनं । ग्रीष्मत्तौ शक्रवनन्दी-[श्वरे] १दाना| सरे सरसि तावता ॥ ७॥ विद्युदंष्ट्राभिधः प्रेक्ष्य, कुमारं तं तथाविधं । क्रुद्धो युद्धाय चाह्वास्त, खेचरः प्राग्भवासुहृत् ॥८॥ रे रे दुष्ट ! धिकारे * स्मर स्वेष्ट-देवतां पूर्वसेवितां । हन्मि हन्मि यमस्याद्य-बलेोग्यस्त्वमेव (मे) हि ॥९॥ मा भणिष्यसि नाख्यात-मिति सञ्जीभवेद्भ-12 वायुध विद्युदंष्ट्र| वान् । कुमारः प्राह किं कुन्थु-क्राथे* काऽप्यस्ति सज्जता ? ॥१०॥ ततश्च खेचरः क्रूर-रूपैर्भापयति स्म तं । क्षुभ्यति स्म कुमारो न, यो निर्मीनहदवन्मनाक् ॥ ११॥ विद्युदंष्ट्रस्ततो रुष्टो, गरिष्ठममुगिरिं । कुमारोऽचूरयद्वज्र-प्रष्ठाभिमुष्टिभिश्च तम् ॥ १२ ॥ खेचरः | पुनरप्युच्चैः, कोपाद्वज्रायुधाभिधं । बबन्ध पाशै गाथै-चन्दनद्रुमिव द्रुतम् ॥१३॥ कुमारेण पुनः स्वाङ्गो-दूसनादेव सर्वतः । बन्धनं | खण्डशश्चक्रे, दण्डघाताद्यथा घटः॥१४॥ कुमारस्य बलं वीक्ष्य, विलक्षः खचरस्ततः । जीवग्राहं स दुर्ब्रह्यो, भयभीतः पलायितः ॥ १५ ॥ अत्रान्तरेऽद्भुतं दृष्ट्वा, कुमारचरितं तदा । ज्ञानाल्लोकं लोकमान-स्तत्रागादच्युताधिपः ॥१६॥ भविष्यत्तीर्थनाथोऽय-मिति मत्वैकभक्तिभाक् । वज्रायुधं नमस्कृत्य, स्तुत्वा चेन्द्रो दिवं ययौ ॥ १७॥ कुमारोऽपि सहर्षः सन् , निजं धाम जगाम च । रथयात्राजिनार्चादि-धर्मकर्मसु तत्परः ॥ १८ ॥ दत्ते दानं सुपात्रेभ्यो, वन्दनार्हेषु वन्दनं । अभयं सर्वसत्त्वेभ्यः, सविशेषमहर्निशम् ॥१९॥ अन्यदाऽसौ सभामध्ये, सौधर्मेन्द्रेण वर्णितः । यथा वज्रायुधो धर्मा-द्देवैरपि न चाल्यते ॥२०॥ इत्येतच्च वचः कश्चि-दसहिष्णुः सुरस्तदा । पौषधागारसंस्थस्य, कुमारस्यान्तिकं ययौ ॥ २१॥ परीक्षाक्षिप्तचेतस्कः, स पारापतरूपभाक् । मनुष्यभाषया दक्षो, रक्ष रक्षेति ॥१०॥ x क्रोडः-सूकरस्तम् । * मारणे । * शरीरस्य बलकरणादेव, न तु शस्त्रादिना । AAAAAA REET
SR No.600375
Book TitlePushpamala Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri, Buddhisagar
PublisherJindattasuri Bhandagar
Publication Year1961
Total Pages336
LanguageSanskrit
ClassificationManuscript
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy