SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ दाना पुष्पमाला लघुचिः ॥९॥ धिकारे सर्वोचमत्वममयदानस वज्रायुयो पनयत्तत्र IAS व्याख्या-देवेन्द्रचक्रवर्तित्वानि भुक्त्वा अनन्तं शिवसुख-मोक्षसुखं प्राप्ता अनन्ताः सत्त्वाः-प्राणिनः । किं कृत्वेत्याह-अभयं समस्तप्राणरक्षणरूपं दत्वा जीवाना-प्राणिनामिति । इदमत्र तात्पर्य-कर्ममलप्रक्षालनजललीलावलंबिनीं समस्तजन्त्वभयदानरूपां परिपाल्य प्रव्रज्यां तदनुभावादनुभूय देवेन्द्रत्वं, ततः सम्प्राप्य चक्रवर्तित्वं पुनः पर्यन्ते प्रतिपद्योक्तरूपा प्रव्रज्यां विमलकेवलालोकमासाद्य सिद्धा अनेनापि क्रमेणानन्ताः प्राप्यन्ते, ये पुनरमात्यादिसामान्यविभूतीरनुभूय ततः सिद्धास्ते प्रभूता एवेति गाथार्थः ॥९॥ । यद्येवं ततः किं कर्तव्यमित्याह तो अत्तणो हिएसी, अभयं जीवाण देज निञ्चपि । जह वजाउहजम्मे, दिण्णं सिरिसंतिनाहेण ॥ १० ॥ ___व्याख्या-ततः-पूर्वोक्तात्कल्याणकोटिजनकत्वाद्धेतोः, आत्मनः-खस्य हितैषी-हितेच्छुः सन्नभयं जीवानां नित्यमेव दद्याः, मरणभीरून् जन्तून् सदैव रक्षेस्त्वमिति शिष्योपदेशः, अथ उपदेशोऽपि सदृष्टान्त एवोक्तः कर्त्तव्यतया सम्यक्परिणमतीत्यतस्तमाह-यथेत्युदाहरणे, यथाष्टमे वज्रायुधजन्मनि श्रीशान्तिनाथेन-पोडशतीर्थकरेणाभयं दत्तं तथा त्वयाऽपि देयमित्यक्षरार्थः । भावार्थस्तु कथानकगम्यस्तच्च विस्तरतः श्रीशान्तिचरित्रादेः सुगममिति नेह प्रपञ्च्यते, केवलं स्थानाशून्यार्थ किञ्चिदुच्यते, यथा जम्बूद्वीपाभिधानेऽस्मिन् , द्वीपेऽस्ति प्राग्विदेहगः। सीताया दक्षिणे भागे, विजयो मङ्गलावती ॥१॥ तत्रास्ति नगरी रत्न| सञ्चया रत्नसश्चया । तत्र क्षेमङ्करो राजा, योगक्षेमङ्करः सताम् ॥ २ ॥ रत्नमाला प्रिया तस्य, रत्नमालेव निर्मला । सगुणा हृदयान्नैव, | जहाँ केपि सज्जनाः ॥३॥ अन्यदा देवदेवीघू-पयाचितशतैस्तयोः। नाम्ना वज्रायुधः पुत्रः, पूर्वपुण्योदयादभूत ॥ ४॥ स्पर्द्धयेव MORADABANARAS
SR No.600375
Book TitlePushpamala Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri, Buddhisagar
PublisherJindattasuri Bhandagar
Publication Year1961
Total Pages336
LanguageSanskrit
ClassificationManuscript
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy