SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ CAM पुष्पमाला लघुवृत्तिः ११५९॥ | अपि साधनः पूजिताः स्युः। तदेतावतीं गुणसिद्धिमालोच्य सदैव वैयावृत्त्यं कुर्यास्त्वं । क इव ? इत्याह-राजपुत्र इव, कस्य || भावनाधियो सत्कोऽसावित्याह-धनदराजसुत, इति गाथार्थः ॥४१॥ वैयावृत्त्योपरि कथानकं त्वेवम्-कुसुमपुरे धनदनृपः, पद्मावतीदेवी, तयोः पुत्रो भुवनतिलकनामा विद्यापारङ्गतो रूपसौभाग्यादिकलितो धनदनसतो विश्वविख्यातो रत्नपुरवामिनोऽमरचन्द्रनृपस्य यशोमती सुतां कुमारगुणश्रवणमोहितां परिणेतुं गच्छन् ससैन्यो यावत्प्राप्तः सिद्धपुरं दाहरणम्। तावदकस्माद्रोगग्रस्तः, कण्ठीरवामिधसामन्तादिभिः क्रियमाणविविधोपचारोऽपि न सज्जोऽभूत् । इतश्च तदैव दैवयोगाद्रत्नभानुकेवली तत्र समासात , सामन्ताद्यैर्गत्वा केवली तद्रोगकारणं पृष्टः प्राह-धातकीखण्डभरते भवनाकरपुरे एकस्मिन् गच्छे वासग्नामा साधुः सुकुलभवोऽपि क्रियाप्रमादी, साधुभिः शिष्यमाणो रुष्टो गच्छप्रतिकूलो यतिमारणार्थ नीरे तालपुटं विषं चिक्षेप । कयाचित्साधुभक्तदेवतया विषमपनिन्ये, स च निर्भसितोरण्येऽगात् । मार्गे दवदग्धः सप्तमं नरकं जगाम, तत उद्धृत्य मत्स्येषु, पुनर्नरकेपु, पुनस्तिर्यक्षु, पुनर्नरके, एवं सप्तसु नरकेषु भ्रान्त्वा ततः क्वापि कृतपुण्यो भुवनतिलककुमारो जातः, ऋषिघातपरिणामेन यत्तदा कर्मोपार्जितं तच्छेष एतस्येदानीमुदयप्राप्तस्तेनायं रोगसमुदायोऽस्य । इदानीमेव कालादिवशेन क्षीणतत्कर्मा सोऽत्रागमिष्यति, तावदायातः कुमारः, प्रणतः केवली, पूर्वभवादिव्यतिकरं केवलिपार्श्वे श्रुत्वा जातजातिस्मरणः तत्क्षामयित्वा वैराग्यात्पाबाजीत् । प्राकर्मफलविपाकं स्मारं स्मारं साधुभक्तिपरो दशविधवैयावृत्त्यं कुर्वन् सुरैर्बहुधा वैयावृत्ये परीक्षितोऽपि नाचलत् । द्वासप्ततिपूर्वलक्षाणि वैयावृत्त्यं कृत्वा अशीतिपूर्वलक्षाणि सर्वायुः परिपाल्य शुभभावनागतः केवलबानमुत्पाद्य मोक्षमगात्, इति वैयावृत्त्ये धनद्वपसुतकथा समाप्ता ॥ ॥३५९॥ अथानन्यसाधारणतन्माहात्म्यगर्भ वैयावृयकरणोपदेशमाह ॐॐॐॐॐॐ SSSS
SR No.600375
Book TitlePushpamala Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri, Buddhisagar
PublisherJindattasuri Bhandagar
Publication Year1961
Total Pages336
LanguageSanskrit
ClassificationManuscript
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy