________________
पुष्पमाला लघुवृत्तिः
॥२५८॥
दो वा तिभि वा " एवं सर्वत्र प्रश्नालापः प्रतिपद्यमानकान् प्रतीत्य जघन्यपदोत्तरालापश्च द्रष्टव्यः । "उकोसेणं सहस्सपुहुत्तं, पुन्चपडिनए पटुच्च जनेणं कोडि सहस्सपुत्तं उकोसेण वि कोडिसदस्मपुडुतं, छेओवट्टावणियसंजया० गोयमा ! पडिवजमाणए पडुच्च सिय अथ सिय नत्थि, जइ अस्थि, जहन्नेणं एक्को वा दो वा तिन्निवा, उक्कोसेणं सयहुतं, पुव्त्रपडिवन्नए पडुच्च सिय अस्थि सिय नत्थि, जइ अत्थि, जहन्नेणं कोडिसय पुहुत्तं उक्कोसेण वि कोडिसय पुहुत्तं" इहोत्कृष्टं छेदोपस्थापनीयसंयतपरिमाणं आदितीर्थकरतीर्थान्याश्रित्य सम्भवति, जघन्यं तु तत्सम्यग् नावगम्यते । दुष्पमान्ते भरतादिषु दशसु क्षेत्रेषु प्रत्येकं तद्वयस्य भावाद्विंशतिरेव तेषां श्रूयते । केचित्पुनराहुः - इदमप्यादितीर्थकराणां यस्तीर्थकालस्तदपेक्षयैव समवसेयम्, कोटिशतपृथक्त्वं च जघन्य-भल्पतरं, उत्कृष्टं च बहुतरमि " ति 'भगवतिवृत्तौ ' [९१८ पत्रे ] “परिहारविसुद्धियसंजया० गोयमा ! पडिवज्जमाणए पडुच्च सिय अत्थि सियन त्थि, जइ अस्थि, जहन्नेणं एको वा दो वा तिन्निवा, उक्कोसेणं सयपुहुत्तं, पुव्वपडिवन्नए पडुच्च सिय अत्थि सिय नत्थि, जइ अस्थि, जहन्नेणं एक्को वा दो वा तिन्निवा, उक्को सेणं सहस्त्रपुहृत्तं ३ । हुमसंमराय संजया वि पडिवज्जमाणए पडुच्च सिय अस्थि सिय नत्थि, ज अस्थि, जहन्नेणं एक्को वा दो वा तिन्निवा, उक्कोसेणं बावट्ठिसय, अट्ठोत्तरसयं खवगाणं, चउप्पन्नं उवसामगाणं पुण्वपडियन्नर पहुच्च सिप अत्थि सिय नत्थि, जइ अस्थि, जहन्नेणं एक्को वा दो वा तिन्नि वा उक्कोसेण सयपुहुत्तं ४ । अहक्खायसंजयाणं पुच्छा, गोयमा ! डिज्माणए पहुच सय अस्थि सिय नत्थि, जइ अस्थि, जहन्नेणं एक्को वा दो वा तिन्नि वा, उकोसेणं बावट्टतयं, अद्भुत्तरस खवगाणं चउप्पन्नं उवसामगाणं, जहा सुहुम संपरायसंजयाः पुव्यपडिवन्नए पडुच्च जहन्नेणं कोडिनुहुत्तं उक्कोसेण वि कोडिपुहुत्तं ५।" इत्येकस्मिन्नपि साधौ पूजिते वर्त्तमानकालापेक्षयाऽपि निवितं कोटिसहस्रपृथक्त्वं पूजितं भवतीति, अनागतकालापेक्षया त्वनन्ता
४ भावनाधिकारे सर्वसाधून वैयावृत्य करणम् ।
| ॥ २५८ ॥