SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ - - - तुच्छाच मीवितयौनाइयोऽर्थाः, ततस्त्वमेव गृहाण राज्यं, अहं तु दी गृहामि । ततः कराद्दण्डं पुस्त्वा पञ्चनौष्टिकं लोचं कृत्वा पुष्पमाली ४ दीक्षांअतिपन्नः । बर्षप्रान्ते केवलं समुत्पन्न । ४४ भावनाविका लघुवृत्तिः "ता जइ चरमसरीरो, उत्तमपुरिसो वि उसमतणओ वि । भरहो वि बंधवाईणं, इय ववसइ रजलोभेणं ॥१॥" प्रेम्णोऽसारत्वे ॥३४४॥ "तो सेसाण मुगेजसु, कज्जावेक्खाए चेव पेमाई। साइं तु खगेण विसं-वयंति तो किमिह पडिबंधो ? ॥२॥" | भरताव्याल्याइति भरताख्यानकं समाप्तम् ।। नकानि। अथ नृपतिमार्याकथोच्यते-श्वेताम्ब्यां नगर्यां श्रीपदेशीराजा, सूर्यकान्तानाम्नी तार्या, चित्रो मन्त्री जैनः। सच बहिस्याने समवसृत केशिनामानमाचार्यमाकाचिन्तयत्-अयं राजा महामिथ्यात्वग्रहग्रस्तः पापानुष्ठानरतो, मय्यपि मन्विणि यास्यति नरक, तदेनं नयामि भगवन्मूलं, ततोऽश्ववाहनिकाव्याजेन नीतस्तत्प्रदेशं, खेदविनोदच्छलेनोपवेशितो यत्र बहुजनपरिषन्मध्यगतो भगगन धर्ममाचष्टे, स मन्त्रिणं प्रत्याह-किमयं मुण्डो रारटीति ?, मन्त्रिणोक्तं-न जानीमोऽभ्यर्णीभूयाकर्णयामो, गती निकटे, ततः मूरिणा प्ररूपिते देवताविशेषस्वरूपे जीवादिषु च प्राह-सर्वमिदमसम्बद्धं, असत्चात् । असचं च प्रत्यक्षगोचरातीतत्वात् , वियदरविन्दवत् , विद्यमानं हि न प्रत्यक्षगोचरातीतं, भूतचतुष्टयवत् । मूरिराह-भद्र ! किमिदं भवतोऽध्यक्षविषयातीवमुत सर्वात्मनां ?, आद्यपक्षे तावत्स्तम्भादिमध्यपरभागादीनामभावप्रसङ्गो, भवदर्शयाग्भिागवर्तित्वमात्रग्रहणतयैव व्यापारात् । नापि द्वितीयः पक्षः, तस्याप्यसिद्धत्वात, तसिद्धौ तवैव सर्वज्ञजीवतासिद्धेर्देवताविशेषजीवादिप्रतिषेधानुपपत्तिः, जीवे सति बन्धादीनां सूपपादकत्वादित्यादिना वाइन निराकृतो जातसम्यग्दर्शनपरिणामः स प्राह-भगवान् ! एवमेव, नष्टो मे मोइपिशाचो युष्मद्वचनमन्त्रैः, कॉलं कुलक्रमायाता ॥३४४॥ 4%AECICIC--- atsAKA RMA
SR No.600375
Book TitlePushpamala Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri, Buddhisagar
PublisherJindattasuri Bhandagar
Publication Year1961
Total Pages336
LanguageSanskrit
ClassificationManuscript
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy