SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ व्याख्या-कृतपापोऽपि मनुष्यो गुरोस्मकाशे खदोषान् विधिवदालोच्य निन्दित्वा-पश्चात्तापं कृत्वा "अरेगलहुओ" पुष्पमाला ४ भावनाद्वारे लघुचिः त्ति गतबहुकर्मत्वात्कर्माण्याश्रित्यातिरेकलघु-रतीवलघुकर्मा भवति, क इव ? इत्याह-अपहतभरो भारवह इवेति गाथार्थः ॥३७६।। मोवाप्तिफलक॥३३८॥ अथालोचनाप्रदानेनैवानन्तानां मोक्षप्राप्तिर्जातेत्याह मालोचनाया। निवियपावपंका, सम्मं आलोइउं गुरुसगासे। पत्ता अगंतजीवा, सासयसुक्खं अगाबाई ॥३७७॥ व्याख्या -गुरोस्सकाशे-समीपे खदोपान् सम्यगालोच्य-कथयित्वा क्षपितपापपङ्कास्सन्तोऽनन्ता एव जीवा अनावाचं शाश्वतं सौख्यं प्राप्ताः, सिद्धा इत्यर्थः इति गाथार्थः ॥३७७।। इत्थं विभाव्य भगवचनेन शुद्धे-दोषान्गुणांन सुकृती खकृतापराधान् । आलोच्य सम्यगिह सद्गुरुपादमूले, शुद्धः प्रयाति पदमव्ययमद्वितीयम् ॥१॥ इति पुष्पमाला विवरणे भावनाद्वारे दोषविकटनालक्षणं प्रतिद्वारं समाप्तम् ॥११॥ अथ भवविरागद्वारं विभणिपुः पूर्वद्वारेण सम्बन्धगर्भा गाधामाह2 एवं विसुद्धचरणो, सम्मं विरमेज्ज भवसरूवाओ। नरगाइभेयभिन्ने, नत्थि सुहं जेण संसारे ॥३७॥ व्याख्या-एवं-यथोक्तविधिना प्रायश्चित्तप्रतिपत्तिद्वारेण विशुद्धं चरणं यस्य स विशुद्धचरणस्सन् सम्यग विरमेस्त्वं-विराम | Pawan गच्छेः, कस्मादित्याह- भवस्वरूपात , न पुनरालोचनादानेनैव तुष्टस्तिष्ठेरिति भावः। कुतः? इत्याह- येन नरकादिमेदमित्र नास्ति CCCCCCCCCCCECE0%
SR No.600375
Book TitlePushpamala Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri, Buddhisagar
PublisherJindattasuri Bhandagar
Publication Year1961
Total Pages336
LanguageSanskrit
ClassificationManuscript
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy