SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ % पुष्पमाला लघुवृत्तिः ३३३॥ % -36 "न दुक्करं बंधणपासमोअणं, गयस्स मत्तस्स वणम्मि राय!। जहा उ चत्ता वलिएण तंतुणा, सुदुकरं मे पडिहाइ मोअणं ॥१॥" Beभावनाधिकारे राजाऽऽह-किमिदं ? मुने!, भगवानपि खव्यतिकरं सर्व सविस्तरमुक्त्वा प्राह- राजन् ! अव्यक्तमुल्लपता तेन बालेन यः आर्द्रकुमारकथा। सूत्रतन्तुमिरहं बद्धस्ते स्नेहतन्तव एव मयाऽपि दुःखेन त्रोटिताः, तदपेक्षया गजबन्धनत्रोटनं कियदेतत् । ततश्च धर्मदेशनां श्रुत्वा निजयुद्धस्साफल्येन हृष्टौ श्रेणिकाभयो प्रणम्य स्वगृहं गतौ। मुनिश्च श्रीवीरजिनान्तिके गतः, प्रणतो भगवान्, प्रतिबोधितांच सर्वानपि राजपुत्रप्रमुखान् श्रीवीरपायें दीक्षां ग्राहयित्वा स्वयं चालोचितप्रतिक्रान्तो निस्सङ्ग उग्रं तपः कृत्वा केवलज्ञानमुत्पाद्य मोक्षमनन्तसौख्यं प्राप्त, इत्यार्द्रकुमारकथा समाप्ता ।। अथ वणिक्तनयकथोच्यते-वसन्तपुरे अग्निशर्मनामा द्विजो धर्म श्रुत्वा सभार्यः स्थविरान्तिके प्राब्राजीत् । तद्वयमपि रत्नत्रयनिष्ठ, परं माधुः पूर्वाभ्यासाद्भार्यायामनुरागं न त्यजति, साध्वी तु द्विजजातिमदमुद्हते, ते स्थाने अनालोच्य गतौ द्वावणि देवलोके, साधुजीवस्ततश्युत्वान भरते इलावर्द्धनपुरे [धनदत्त] इभ्यधारिण्योरिलादेव्युपयाचनेन जातत्वादिलासुतनामा सुतो जातः । | साध्वीजीवस्तु जातिमददोषात्स्वरूपोपहसिततिलोत्तमाऽपि नृत्येऽतिचतुरा नटसुता जाता। अन्यदा यौवनोन्मादी यौवनोन्मादिनी तां नटी हलासुतस्तथा तस्यामनुराग बबन्ध यथा कुलकलङ्कायवगणय्य नटेभ्यस्तामयाचत । ते त्याहुः-अक्षयनिधिकल्पां सुवर्णकोटिदानेऽपि नैनां दमः, यदि परं तवास्यां निर्बन्धस्तदाऽस्मासु मिल, शिक्षस्खास्मत्कलां, तस्यामत्यनुरक्तेनतेन मातृपिमित्रादिस्नेह ॥३३३॥ १ तर्कोपरिस्थनिर्बलेन तन्तुना. %E4%95454334 % % % %
SR No.600375
Book TitlePushpamala Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri, Buddhisagar
PublisherJindattasuri Bhandagar
Publication Year1961
Total Pages336
LanguageSanskrit
ClassificationManuscript
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy