SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ पुष्पमाला लघुवृत्तिः ॥३३२॥ “पच्छा वि ते पयाया, खिप्पं गच्छति अमरभवणाई । जेसिं पिओ तवो सं-जमा अ खंती य बंभचेरं च ॥१॥" [ दश० ४ – २८ ] इत्यधुनाऽपि तपः श्रेय इति विचार्य वार्यमाणोऽपि भार्यया निष्क्रान्तः कुमाराद्रः । इतथ ये राज्ञा पश्चशतराजकुमाराः कुमाररक्षार्थ दत्ता अभूवंस्ते कुमारे पलाय्य गते लञ्जभयादिभिरुपराजं गन्तुमशक्नुवन्तः कुमारं गवेषयन्तः काश्विदवीं प्राप्यनिर्वहन्तचौरवृत्या तत्र तिष्ठन्ति ते च तत्रार्द्रमुनिना पूर्वाधीतविचित्रश्रुतोपदेशलब्ध्या प्रतिबोध्य दीक्षां ग्राहिताः । ततः पुरतः श्रीवीरपार्श्वे गच्छत आर्द्रमुनेर्गोशालको मिलितः स चोल्लण्ठवचनैः श्री वीरदोषान् माषमाणो वादे निर्जित्य महामतिनाऽनेन तथा निहत्तरीकृतो यथा नंष्ट्वा गतः । अथ यावत्पुरः कुमारर्षी राजगृहपुरसमीपमायाति तावत्तत्र तापमानामाश्रमोऽस्ति, ते च 'किं बहुभिर्बीजादिभिर्विनाशितैः ?, बरमेकं गजं हत्वा बहून् दिवसानश्रीम' इति कुविकल्पेन हस्तिनं घातं घातं प्सान्ति-भक्षयन्ति, तदा च तैरेको वनकरी भारशता खला शृङ्खलितां ह्निर्महातरुस्कन्धनिबद्धस्कन्धो दृढार्गलालितस्तत्राश्रमे तिष्ठति स च हस्ती मार्गप्रतिबोधितभक्त शताद्गीयमानगुणग्रामं तं मुनिं निरीक्ष्य चिन्तयत्यहमप्येनं मुनिं वन्दे, तदैव च मुनिप्रभावाज्झटिति त्रुतिशृङ्खलादिवन्धनः करी तं प्रणम्य वनं गतः तेन चातिशयेनामर्षाद्विवदमानाः सर्वे तापसा निर्जित्याईद्ध में स्थापिताः । इतश्च श्रीणिकः श्रीअपयश्च जनाननाद् गजबन्धनोन्मोचनादि तस्यातिशयं श्रुत्वा तत्रैवाश्रमे वन्दनाय समायातौ नत्वा स्तुत्वा च राजा प्राह-भगवन् ! अतिदुष्करं यद्दृइलोहबन्धतात्तिर्यगपि करी मेोचितो निजमहिम्ना । मुनिराह - ४ भावनाधिकारे भावशल्यानुद्धर आर्द्रकुमारवृच्छ । । ३३२॥
SR No.600375
Book TitlePushpamala Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri, Buddhisagar
PublisherJindattasuri Bhandagar
Publication Year1961
Total Pages336
LanguageSanskrit
ClassificationManuscript
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy