SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ पुष्पमाला लघुपत्तिः ॥३३॥ ॐॐॐॐॐॐॐ कन्यां रत्नानि च गृहीत्वा निजगृहं गतो जनकः। अथागच्छत्सु वरणार्थ बहुषु भणत्पेषा-किमेते समायान्ति, पिता प्राइ-खबरकाः। |४भावनाविकारे सा प्राह- "सकृत्कन्याः प्रदीयन्ते" इति वचनोल्लानं किमिदमारब्धं ?, यस्य वरणधनं त्वया रक्षितं तस्याहं दत्तव प्राक्। ततः मावशल्यानुदरक पित्राऽमाणि-ननु स व्रती न परिणयति को वा तमुपलक्षयति ।। सा भणति-स एव मे गतिरग्निर्मा, लक्षणं चास्ति तद्दक्षिणांही, ततस्तदुपलक्षणार्थ पित्रादेशाद्दानशालायां सा सर्वभिक्षाचराणां दानं दत्चे, द्वादशवर्षान्ते कर्मवशात्तत्रागतमामुनिमुपलक्ष्य चरणयो | আন্ধাৰন্থ लगित्वा सा भणति-हा नाथ! अनाथां मां मुक्त्वेयच्चिरं क्व भ्रान्तः, सम्प्रति न त्यक्ष्यामि न त्यक्ष्यामि त्वचरणौ, तावता श्रेष्ठी राजा च समायातौ साधु भणतः-भो महानुभाव ! बहुशो मण्यमानाऽप्यसो त्वय्येव कृतप्रतिज्ञा, नान्यनामापि सहते, त्वयाऽनङ्गीकृता | च कृतज्वलज्जालनप्रवेशप्रतिज्ञा, तत्करुणां कृत्वा परिणयेमा बालां, करुणैव हि धर्मों विशिष्टिोध्यः (?) युष्मन्मार्ग, तदेवं तस्या राबः श्रेष्ठिनश्च शृङ्गारदेन्यप्रार्थनागर्भभणितरुदितमोगफलकर्मा मुनिर्विवाहमकरोत् । अथ भोगप्रमणापत्रे जाते साधुः प्रियां भणति-जातोऽयं तव सहायो, विसर्जय मां, गृह्णामि दीक्षाम् । ततो दूनेयं स्वत्रमेकान्ते शिक्षयित्वा कर्तयितुं लग्ना। इतथ तनुजोऽवादीदम्ब! किं त्वयेदमसदृशमारब्धं, सा प्राह- पुत्र! पत्यौ परोक्षे स्त्रीणामिदमेव मण्डनं, स प्राह-मातः! ताते विजयमाने किमिदमसम्बद्धं ब्रूषे?, सा प्राह-वत्स! क्वचिच्चलितोऽयं तव पिता, ततः क्व याति? तातो, बद्धा धरामीति मन्मनमु छपस्तन्तुभिस्तं पादयोर्वेष्टयति सः। तस्य तथा चेष्टया दृष्टस्तातोऽपि चिन्तयति-यावतो वेष्टानसौ दास्यति तावन्ति वर्षाणि मया स्थेयम् । तन्तोर्टादश वेप्टान्गणयित्वा स्थितो द्वादशवर्षाण्याः पुनर्गेहे। तदन्ते च चिन्तयति-प्राचमनसैव विराद्धश्रामण्योमार्येषुत्सनः, सम्प्रति तु सर्वथा भग्नव्रतः किं भविष्यामीति न जाने, किश ॥३३
SR No.600375
Book TitlePushpamala Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri, Buddhisagar
PublisherJindattasuri Bhandagar
Publication Year1961
Total Pages336
LanguageSanskrit
ClassificationManuscript
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy