SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ पुष्पमाला लघुवृत्ति: ॥३३०॥ कल्पितविराधना फलमिदं यदहमनार्येषूत्पन्नो, यत्र धर्मेत्यश्वरश्रुतिरपि न, किन्तु येनैवं करुणयाऽहमनुगृहीतः स श्री अभयकुमार एव मे परमबन्धुः, यदुक्तं - " कस्तस्मात्परमो बन्धुः ?, प्रमादाग्निप्रदीपिते। यो मोहनिद्रया सुप्तं भवगेहे प्रबोधयेत् ॥१॥”. तदार्येषु गत्वा प्रव्रज्यां गृण्डामीति । ततः प्रतिमां प्रपूज्य पितरमाह, यथा-तात ! कृता मया मैत्र्यभयेन, साम्प्रतं तं द्रष्टुमु[श्चत]क्त इति । ततो न वत्स ! वैरिवारान्तरितेऽस्माकं गमनमुचितमिति राज्ञा निषिद्धः कुमारः संसारोद्विग्नो न विलासादि कुरुते । अथ ज्ञाततदभिप्रायेण राज्ञा त[द्र]क्षार्थमादिष्टा नृपपुत्रपञ्चशती । सा च सर्वत्र तेन सहैव यास्यायाति च । ततस्तया सह वाह्यालीं याति, तुरगान् वाहयन्नधिकमपि गत्वा पुनरायात्येवं प्रतिदिनं कुर्वता सा विश्वा । इतवान्धितीरेऽतिप्रतीतनरैः प्रवहणं रत्नैः पूरितं प्रतिमा च तत्र क्षिपिता । सर्वथा प्रगुणीकृते प्रवहणे कुमारस्तुरगमारुह्य पलायितसमुद्रतीरे गत्वा प्रवहणमारुह्यार्यदेशं सम्प्राप्तः । ततो जिनप्रतिमां अभयकुमारस्य सम्प्रेष्य रत्नानि धर्मे दत्वा स्वयं यावत्पञ्चमौष्टिकं लोचं करोति तावद्देवतया गगने भूत्वोक्तं- भोः ! तवाद्यापि भोगफल कर्मास्ति, ततो मा दीक्षां गृहाणेति । ततः कुमारः किं तेन कर्मणा १, यदि प्रत्याख्यातान् भोगान भोक्ष्येऽहं तरिंक करिष्यति ? मे भोगफलं कर्मेति दीक्षां गृहीत्वा विहरन् वमन्तपूरं प्राप्तो बहिः कायोत्सर्गे स्थितः । इतश्च पूर्वमत्रभार्याऽपि देवलोकाच्युत्वाऽत्रैव श्रेष्ठिपुत्री धनश्रीनाम्नी जाता। साऽपि च देवयोगात्तस्मिमेव प्रदेशे बालिकाभिस्तमं पति[वरण] क्रीडया क्रीडति, तामिः परस्परं भणितम् - स्वाभिरुचितं वरं वृणुध्वं ततो धनश्रिया वृत आर्द्रकुमारर्षिः, शेषामिश्र कोऽपि कोऽपि । अत्रान्तरे काऽपि देवता सुवृतं भणन्ती गर्जितं कृत्वा रत्नवृष्टिं चकार । ततो गर्जितक्षुब्धा धनश्रीर्मुनीन्द्रचरणयोर्लना । तत उपसर्ग ज्ञात्वाऽन्यत्र गतस्साधुः । ततो नृपो रत्नानि गृहीतुमागतो देवतया निवार्यैवं भणितः मयाऽमूनि कन्याया वरणे दत्तानि सन्ति, ततो नान्यस्यात्रा धिकारः । ततः ४ भावनाधिकारे मावशल्यानुद्धरणे आर्द्रकुमारवृचम् । ॥३३०॥
SR No.600375
Book TitlePushpamala Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri, Buddhisagar
PublisherJindattasuri Bhandagar
Publication Year1961
Total Pages336
LanguageSanskrit
ClassificationManuscript
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy