________________
%
Re-
तत्सर्व सूक्ष्मवादरभेदभिन्नं विधिना वक्ष्यमाणलक्षणेनालोचयेदिति गाथार्थः ॥३६३॥ आलोचनाविधिद्वारमेवाश्रित्याह४] चाउम्मासियवरिसे, दायबाऽऽलोयणा चउछकन्ना । संवेयभाविएणं, सब्वं विहिणा कहेयव्वं ॥ ३६४॥
र पुष्पमाला
व्याख्या-त्रिषु चतुर्मासकेषु पर्युषणायां चावश्यमालोचना प्रदातव्या । केन विधिना ? इत्याह-चतुःकर्णा षट्कर्णा च । यदा लघुवृत्तिः ॥३२७॥
पुरुषः शुद्धि प्रतिपद्यते तदा गुरुशिष्ययोः प्रत्येकं द्विकर्णत्वाश्चतुःकर्णाऽऽलोचना भवति । योषितस्त्वेकाकिन्या आलोचना न दीयते, मोती | किन्तु सद्वितीयायाः, ततश्च द्वयोर्योषितोश्चत्वारः कर्णाः, द्वौ च गुरोरित्येवं षट्कर्णालोचना भवतीति, संवेगभावितेन सर्व सूक्ष्मबादररूपं दोषजातं सूत्रोक्तेन विधिना कथनीयमिति गाथार्थः ॥३६॥ कः पुनरसौ विधिः? इत्याहजह बालो जंपतो, कज्जमकज्जं च उज्जुयं भणइ । तं तह आलोएज्जा, मायामयविष्पमुक्को उ ॥३६५॥
व्याख्या-यथा किल बालो जल्पन कार्यप्रकार्य च ऋजुई-सरलमेव भणति, तथा मायामदविप्रमुक्तः संस्तत्स्वदोषजातं । |समालोचयेदिति गाथार्थः ।।३६५॥ इयं चालोचना सर्वैरपि परसाक्षिक्येव विधेयेत्याह| छत्तीसगुणसमन्ना-गएण तेण वि अवस्स कायव्वा । परसखिया विसोही, सुठुवि ववहारकुसलेणं ॥३६६॥
___व्याख्या-षट्त्रिंशद्गुणैस्समन्वागतेन-आश्लिप्टेन तेन गुरुणाऽप्यवश्यं परसाक्षिकी विशुद्धिः कर्तव्या, कथम्भूतेन ? इत्याहहै सुष्ठु-अतिशयेनागमादिपञ्चप्रकारव्यवहारकुशलेनापि, किं पुनरितरेंणेति गाथार्थः ॥३६६।। एतदेव समर्थयन्नाह
॥३२७॥ जह सुकुसलो वि विज्जो, अन्नस्स कहेइ अत्तणो काहिं । एवं जाणंतस्स वि, सल्लुद्धरणं परसगासे ३६७ ।
%
%
%