________________
18 कुर्यात् , एतावति क्षेत्रे तदन्वेषणार्थ पर्यटेदेतावन्तं च कालं तमागच्छन्तं प्रतीक्षेतेत्यर्थः इति गाथार्थः ॥ ३६० ॥ पुष्पमाला नन्वेवं कुर्वन्नौं यद्यन्तरालेऽप्रदत्तालोचनो प्रियते तदा किमाराधको न वा ? इत्याह -
४४भावनाधिकारे लघुवृत्तिः
है आलोयणपरिणओ, सम्मं संपट्ठिओ गुरुसगासे । जइ अंतरा वि कालं, करेइ आराहओ तह वि ॥३६१॥ | पालोचनापरिण॥३२६॥
__व्याख्या-आलोचनां दातुं सम्यक्परिणतो गुरुसकाशे गन्तुं च सम्प्रस्थितो यदि कदाचिदन्तरापि कालं करोति-म्रियते | तस्य मृतावप्यातथाप्ययमाराधक एव, विपर्यये तु विराधक इति गाथार्थः ।। ३६१ ।। अथालोचकद्वारं बिभणिषुराह
राधकत्वं । जाइकुलविणयउवसम-इंदियजयनाणदंसणसमग्गा । अणणुतावी अमाई, चरणजुयालोयगा भणिया ३६२ 18
व्याख्या-जातिमम्पन्नाः स्वदोषान् सम्यगालोचयन्तीति, कुलसम्पन्ना हि प्रतिपन्नप्रायश्चित्तवोढारः स्युः, विनयसम्पन्ना वन्दनाद्यालोचनासामाचार्याः प्रयोक्तारः, उपशमसमग्राः गुरूपालम्भादितर्जिता अप्यकोपनाः, इन्द्रियजयसम्पन्नाः सम्यक्तपःकर्तारः, ज्ञान सम्पन्नाः कृत्याकृत्यविभागबाः, दर्शनसमग्राः प्रायश्चित्तेन शुद्धिं श्रद्दधाना, अननुतापिनः आलोचितापराधेषु किमिति मयेदमालोचितमित्यादिपश्चात्तापरहिताः, अमायाविनो-ऽगोपायन्तः, चारित्रयुक्ताः, नान्ये, शोधनीयस्यैवाभावात् । एवंविधगुणोपेता
आलोचका भणिता इति गाथार्थः ॥३३२॥ अथालोचयितव्यद्वारमाश्रित्याह| मूलुत्तरगुणविसयं, निसेवियं जमिह रागदोसेहिं । दप्पेण पमाएण व, विहिणाऽऽलोएज्ज तं सब्बं ॥३६३|| ॥३६॥
व्याख्या-प्राक्प्रदर्शितमूलोत्तरगुणविषयं यदवितथमिह रागद्वेषाम्यां दर्पण-उपेत्य करणेन प्रमादेना-नाभोगादिना वा निषेवितं,
ॐॐॐॐॐAR