SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ ला ई कहेहि सव्वं जो वुत्तो, जाणमाणो वि गृहइ । न तस्स दिति पच्छित्तं, बिंति अन्नत्थ सोहय ॥ ३५४ ॥ पुष्पमाला न संभरइ जो दोसे, सब्भावा न य मायओ। पञ्चक्खी साहए ते उ, माइणो न उ साहई ॥ ३५५ ॥ भावनाविकार लघुवृत्तिः व्याख्या-कथय सर्व दोषजातमिति केवलिना प्रोक्तो यः शिष्यो जानबपि खदोषान्मायावितया गोपायति, न तस्मै आलोचनादा ॥३२४॥ मायाविने प्रायश्चित्त ददति केवलिनः, किन्त्वेतदेव ब्रुवन्ति-यदुतान्यत्र क्वचिदात्मानं शोधयेति । यस्तु न स्मरति सद्भावेनेव यकवर्णने कांश्चित्वदोषान् , न पुनर्मायातः, तस्य तान् दोषान् प्रत्यक्षी-केवली साधयति, मायाविनस्तु न साधयतीति श्लोकद्वयार्थः ३५४-५५ वहारपञ्चका इत्यलं प्रसङ्गेन । अथ प्रस्तुतश्रुतादिव्यवहारनिरूपणार्थमाह आयारपकप्पाई, सेसं सव्वं सुयं विणिद्दिई । देसंतरठियाणं, गृढपयालोयणा आणा ॥३५६॥ व्याख्या-आचारप्रकल्पो-निशीथस्तदादिकं कल्पव्यवहारदशाश्रुतस्कन्धादिकं शेषं श्रुतं-सर्वमपि श्रुतव्यवहारः । चतुर्दशा | दिपूर्वाणां तु श्रुतत्वाविशेषेऽपि विशिष्टज्ञानहेतुत्वेन सातिशयत्वादागमत्वेन व्यपदेशः । आज्ञाव्यवहारमाह-देशान्तरस्थितानां गुरूणाने मन्तिके गन्तुमशक्तः शिष्यो गच्छदगीतार्थहस्ते आगमभाषया गूढान्यपराधपदानि लिखित्वा प्रस्थापयति, गुरुरपि तथैव गूढपदैः प्रायश्चित्त लिखित्वा प्रेषयति, तदाऽसौ आज्ञालक्षणस्तृतीयो व्यवहार इष्यत इति गाथार्थः ॥ ३५६ ॥धारणाव्यवहारमाहगीयस्थेणं दिन्नं, सुद्धिं अवधारिऊण तह चेव । दितस्स धारणा सा, उद्धियपयधरणरुवा वा ॥३५७॥ व्याख्या-इह केनचिद्गीतार्थसंविग्नेन गुरुणा कस्यापि शिष्यस्य क्वचिदपराधे द्रव्याद्यपेक्षया शुद्धिः प्रदत्वा, तां शुद्धि IN२२४॥
SR No.600375
Book TitlePushpamala Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri, Buddhisagar
PublisherJindattasuri Bhandagar
Publication Year1961
Total Pages336
LanguageSanskrit
ClassificationManuscript
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy