SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ JIOUSE% ४भावनाविका आलोचनादा यकवर्णनेक वारपञ्चका व्याख्या-तत्राचारवान्-शानादिपश्चप्रकाराचारयुक्तः, मकारोब्लाक्षणिका, 'आहारव' ति आलोचितापराधानामवधारणा सम्पन्नः, 'ववहारव' ति अनन्तरवक्ष्यमाणआगमश्रुतादिपश्चप्रकारव्यवहारवान् , अपव्रीडका-लज्जयाऽतीचारान् मोपायन्तं विचित्रपुष्पमाला लघुवृत्तिः वचनैर्विलज्जीकृत्य सम्यगालोचनाकारयितेत्यर्थः ।, प्रकुर्वकः-सम्यक् प्रायश्चित्तदानतो विशुद्धिं कारयितु समर्थः, अपरिश्रावी॥३२३॥ आलोचकनिवेदितदोषाणामन्यस्यानिवेदकः, निर्यापक:-असमर्थस्य प्रायश्चित्तिनस्तदुचितप्रायश्चित्तदानतो निर्वाहकः, 'अवायदंसी' चि. सम्यगनालोचयतः पारलौकिकापायदर्शकः, एवंविध एवालोचनीयवस्तुकथनयोग्यो गुरुभणित इति गाथार्थः ॥ २५२॥ ___अत्र यदुक्तं व्यवहारवानिति, तत्र पश्चप्रकारव्यवहारस्वरूपदर्शनार्थमाहआगमसुयआणा-धारणा य जीयं च होइ ववहारो । केवलमणोहिचउदस-दसनवपुव्वाई पढमोत्थ ३५३ | __व्याख्या-आगम्यन्ते-परिच्छिद्यन्ते पदार्था अनेनेत्यागमः १, श्रवणं श्रूयत इति वा श्रुतं २, आजायते-आदिश्यत इत्याचा ४३, धारणं धारणं ४, जीयत इति जीतं ५, इति पञ्चधा व्यवहरणं व्यवहारो-मुमुक्षुप्रवृत्तिरूपस्तत्कारणत्वाज्ञानविशेषोऽपि व्यवहारो भवति । क आगमव्यवहारः इत्याह-केवलज्ञानं मनःपर्यायज्ञानं अवधिज्ञानं चतुर्दशपूर्वाणि दशपूर्वाणि नवपूर्वाणि, एष प्रथम आगमव्यवहार उच्यते । इह च यदि केवली प्राप्यते तदा तस्यैवालोचना दीयते, तदभावे मनःपर्यायज्ञानिनस्तस्याप्यभावेऽवधि| ज्ञानिन, इत्यादि यथाक्रमं वाच्यमिति गाथार्थः ॥ ३५३ ॥ __ । ननु केवली सर्व जानन् शिष्यापराधाः । स्वयमपि प्रकटीकृत्य प्रायश्चित्तं ददाति न वा इत्याशयाह 9E%%%95%* EMAGAR ॥३३॥
SR No.600375
Book TitlePushpamala Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri, Buddhisagar
PublisherJindattasuri Bhandagar
Publication Year1961
Total Pages336
LanguageSanskrit
ClassificationManuscript
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy