________________
४भावनाधिकारे कूलवालक
CO
N
तस्मिश्चतुरशीतिलक्षा जनाः पतिताः । अन्यच्च स्थमुशलं नाम युद्धं जातम् । तत्र षण्णवतिर्लक्षा जनाः पतिताः । ततो विशालायां पुष्पमाला | प्रविष्टश्चेटकनृपः, इतरो रोधं कृत्वा स्थितः । श्रीमुनिसुव्रतस्तूपप्रभावान्न च सा गृह्यते, ततो विषण्ण कोणिकं देवताऽऽकाशस्था प्राहलघुवृत्तिः PI"समणे जइ कूलवालए, मागहियं गणियं रमिस्सई । राया असोगचंदए, वेसालि नगरि लहिस्सई॥१॥" ॥३२॥ | तत् श्रुत्वा नृपेण मागधिका प्रार्थं प्रेषिता । तया श्राविकावेषेण सङ्घयुतया तत्र गत्वा यात्रार्थ प्रार्थ्य कूलवाल(क)श्चालितः।
कुद्रव्यमिश्रमोदकदानेनोत्पादितातिमारो वैयावृत्त्योद्वर्तनाद्यतिभक्तिपरिचयेन पातितः संयमात्, नीतः कोणिकपायें, नृपेण पृष्टो विशालगडणार्थ । स च नैमित्तिकवेषेण विशालामध्ये गत्वा तत्र सप्रभावं श्रीमुनिसुव्रतस्तूपं ज्ञात्वा बहुदिनरोधव्याकुलाजनान् प्राह| यावदमो स्तूपस्तावनगररोधो नोपशमिष्यतीति, तत् श्रुत्वा जनैः स्तूपः पातितः । ततः कोणिकेन विशालायाः कोट्टे पातिते निर्गच्छन् चेट कनृपो भणितः-कथय किमिदानीं करोमि?, चेटकः प्राह-क्षणमेकामहैव तिष्ठ, मा प्रविश नगरीम्, यावदहं पुष्करिण्यां स्नान कृत्वा समागच्छामि इति, प्रतिपन्नं तेन, ततश्ोटकस्तत्र गत्वा लोहमयी प्रतिमां गले बधा वाप्यां पतन् धरणेंद्रेण स गृहीतः, साधम्किबहुमानान्नीतश्च निजभाने, तत्रासौ कृतानशनो गतः सहस्रारकल्पे । तद्वचनानगरीजनश्च नीतो नीलवद्गिरौ (सत्यकिना)। | कोणि कश्व विशालायां गर्दभयोत्रितानि हलान्यवाहयत् ।
"गुरुकुलवासभठो, भट्ठवओ थूभभंजणाईयं । तं कूलवालओ विहु, काऊणऽसमंजसं सव्वं ॥१॥
भमिही भवं स बडुयं, सहमाणो दारूगं महादुक्खं । तम्हा गुरुकुलवासं, मा मुंचसु पाणचाए वि ॥२॥" . कुलवालककमा समाता ॥ अथ प्रकृतमासंदरन् वक्ष्यमाणद्वारेण सह सम्बन्धमाह
ॐॐॐॐॐॐॐॐ
C8C
%
+
--
॥३२॥
-