SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ पुष्पमाला लघुवृत्तिः ॥३१९॥ E-HetSC46 याचितानि, तन्निशम्य ससैन्यस्त गृहमागतो राजा, बहुशो निपारितोऽपि थापच्चापुत्रो न स्नेहवशं गमिः, ततः कृष्णेन खारमध्ये पटहो वादितः, अन्योऽपि यः कश्चिदनेन सह दीक्षां गृहाति तस्यापि निकरणमहोत्सान कारयियामि, तमित्रोनिहिं च ददामि, : ४भावनाधिकार ततस्थावच्चापुत्रो राजेश्वरसार्थवाहप्रमुखराजसहस्रयुतः श्रीकृष्णकारितमहोत्सवे श्री नेमिशादमूले प्रवज्यामग्रहीत् । ततो द्विविधशिक्षाशि गुरुकुलवासक्षितः पठितचतुर्दशपूर्वः श्रवणसहस्रारिकृतस्थावच्चापुत्रो महामुनिःश्री नेमिनाथाज्ञयामहीमण्डलं स्वादैः पवित्रयन् शैलकपुरं प्राप्तः, स्त्र सेवायां पन्चार शैलकनामा नृपतिः पन्थकप्रमुख प्रवरपञ्चशतमन्त्रिसहितः श्रावकधर्मे निगेजित,ततः सौगन्धिकनगरे शुकनामा (परिव्राजकः) प्रतिबोध्य मुनिकथानका दीक्षितः। स द्विविधशिक्षाशिक्षितः क्रमेण चतुर्दशपूर्वधरो जातः । अन्यदा सशुकस्थावच्चापुत्रः पुनः शैलकपुरं प्राप्तस्तहा शैलकनृपपञ्चशतपरिकरो मुण्डकाभिधानं सुतराजे संस्थाप्य निष्क्रान्तः । कालेन जातो गीतार्थः । अस्मिन्समपे साधुसहस्रयुतः मरुस्थावञ्चापुत्रो महामुनिः श्रीपुण्डरीकगिरी अनशनं प्रपद्य सिद्धः । ततः शैलकमुनिः स्थापितस्यूरिसदे । अन्यदा जातोऽस्य व्याधिरकारि सुतेन चिकित्सा, पश्चात्प्रगुणीभूतोऽपि रसादिलाम्पट्याच्छीतलविहारितांजगाम । पन्थकमेकं विहाय त्यक्तः शेषशिष्यः । अन्यदा चातुर्मासिक क्षामयता गाढनिद्राप्रसुप्तः सङ्घट्टितस्तेन सूरिश्चरणयोः। ततोऽसावकाण्डनिद्राव्यपगमादुत्पन्नक्रोधस्तं प्रत्याह-कएप दुरात्मा मां प्रेरयति ?, शिष्योऽब्रवीत्-भगवन् ! पन्थकसाधुरहं चातुर्मासिकं क्षामयामि, ततः पादयोलग्नो, न पुनरेवं करिष्ये, शमधमेकमपराध मन्दभाग्यस्य मे, 'मिथ्यादुष्कृत' मिति वदन् पतितः पुनः पादयोः । ततोऽहो !! अस्य प्रशमो गुरुभक्तिः कृतज्ञता च मम तु प्रमादातिरेको निर्विवेकत्वं 18|| चेति जातसंवेगोत्कर्षस्थरिराह-महात्मन् ! इच्छामि वैयावृत्यमुद्धृतोऽहं भवता भवगतोपातादिति ।। ततः प्रभृत्युद्यतविहारेण बह- ॥३ कालं विहृत्य पश्चाच्छत्रुञ्जये गिरौ पञ्चशतसाधुपरिवारः सिद्धः शैलकाचार्य इति । एवं गुरुकुलबास सेवमानाः केऽप्युत्तमप्रकृतयः । M
SR No.600375
Book TitlePushpamala Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri, Buddhisagar
PublisherJindattasuri Bhandagar
Publication Year1961
Total Pages336
LanguageSanskrit
ClassificationManuscript
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy