SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ पुष्पमाला लघुवृत्तिः ॥३१८॥ व्याख्या - गुरुकुलवाससेवी ज्ञानस्य भागी भाजनं भवति, तथा दर्शने चारित्रे च स्थिरतर को 5तिस्थिरो भवति, अतो धन्या यावत्कथा- यावज्जीवया गुरुकुलवास न मुञ्चन्तीति गाथार्थः ॥ ३४५ ॥ - 8. ननु गुरुकुलवासे वसतां शिष्याणां गुरोः प्रेरणा वाक्यानि दुःखमुत्पादयेयुस्तत्कथमसौ प्रशस्यः १ इत्याहपढमं चित्र गुरुायण, मुम्मुरजलगोत्र दहइ भन्नं तं । परिणामे पुग तं चित्र, मुगालइलसीयलं होइ ३४६ व्याख्या-प्रथमेव तावद्गुरुवचनं मुर्मुरज्वलन इव दहति, दाघसदृशदुःखजनकत्वात् शिष्यार्थं भव्यमानं । परिणामे - विपाके पुनस्तदेव गुरुाचनं मृगालइवलच्डीतलं भवति, तदेव सुखसम्पादकत्वादिति गाथार्थः ॥ ३४६ ॥ . किं गुरुकुलवाससेवायां केवलमात्मोपकार एव ? परोपकारोऽपीत्याह तह सेवंति सउन्ना, गुरुकुलवासं जहा गुरूणं पि । नित्यारकारणं चिय, पंथगसाहुन जायंति ॥ ३४७ ॥ व्याख्या - सपुण्याः- पूण्यवन्तस्तथा तेन प्रकारेण गुरुकुलवासं सेवन्ते, यथा काचित्कथञ्चिदमार्गसेविनां गुरूणामपि निस्तारकारणमेव जायन्ते, पन्थकसाधुवदिति गाथाऽक्षरार्थः ॥ ३४७ ॥ पत्थककथात्वेत्रम् -श्रीद्वारवत्यां नगर्यां जगत्त्रसिद्धो नारायणप्रभुः, तत्र सार्थवाहायास्थावानाम्न्या गाथापतिपत्न्याः पुत्रस्थावच्चापुत्र इति नाम्ना विख्यातो धनधान्य कनकरत्नसमृद्ध्या च । क्रमेण प्राप्ततारुण्येन तेन परिगी उद्वात्रिंशत्कन्यकाभिर्दिव्यान् भोगान् भुञ्जता रैवतकाचले श्रीने मिस्वामिसनवसरणं श्रुत्वा वन्दनार्थ सपरिकरेग गतम् । तत्र च सरसां मधुरं भगवद्वाण निशम्य प्राप्त संवेगेन स्वजनन्या निवेदितः खः भिनायः, ततो जनन्या सुतनिष्क्रमणमहोत्सवार्थ तदा चामरमुकुटादीन्याभरणानि राज्ञः पार्श्वे ४ भावनाधिकारे गुरुकुलवासत्यागे कूलवालक कथानकम् । ॥३१८ ॥
SR No.600375
Book TitlePushpamala Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri, Buddhisagar
PublisherJindattasuri Bhandagar
Publication Year1961
Total Pages336
LanguageSanskrit
ClassificationManuscript
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy