________________
| ॥३४१॥ सुशिष्यमुक्त्वा तद्व्यतिरेकमाहपुष्पमाला || नियगुणगारवमत्तो, थद्धो विणयं न कुव्वइ गुरूणं । तुच्छो अवण्णवाई, गुरुपडिणीओ न सो सीसा ३४२ भावनाधिकार लघुवृत्तिः
18| नेच्छई य सारणाई, सारिज्जतो अकुप्पइ स पावो । उवएस पि न अरिहइ, दुरे सीसत्तणं तस्स ॥ ३४३ ।। ||शिष्यखरूपनिस्ट ॥३१७॥
_ व्याख्या- अहं गुणवानिति निजगुणगौरवमत्तोऽत एव स्तब्धो ऽनम्रोऽत एव च विनयं न करोति गुरूणां, तथा तुच्छो , पणे कुशिष्यहै गुरोरप्यवर्णवादी, अत एव गुरुप्रत्यनीकः, स एवंविधो न सुशिष्यः । तथा यो नेच्छति गुरुणा दीयमानान् सारणादीन् उक्तरूपान्, वर्णनम्। ,
ततश्च सार्यमाणो गुरुं प्रति कुप्यति स पापा-पापवान्, उपदेश-साध्वाचारादिकथनलक्षणमपि नाईति, दूरे पुनस्तस्य शिष्यत्वं, उपदेश
दानमात्रेऽपि क्रुध्यमानत्वादिति गाथाद्वयार्थः ॥ ३४२-३४३ ॥ तर्हि तस्य किं विधेयम् ? इत्याह8. छंदेण गओ छंदेण, आगओ चिट्ठिओ य छंदेण । छंदे अट्टमाणो, सीसो छदेण मुत्तबो॥३४४॥
व्याख्या-यः छन्देन-वाभिप्रायेण गुरुमनापृच्छ्यैव क्वचित्स्वाभिमते प्रयोजने गतः, छन्देनैव चागतः, छन्देनेव चोपाश्रय है एव स्थितः, उपलक्षणत्वादन्या अपि क्रियाः स्वाभिप्रायेणैक करोति, स एवम्भूतो गुरूणां छन्दे-ऽभिप्रायेऽवर्तमानः शिष्यी गुरुमिश्छन्देन-स्वाभिप्रायेणैव मोक्तव्यः-परिहर्तव्यः, अन्यथा शटितपत्रन्यायेनान्येषामपि बिनाश आपद्यते इति पथार्थः ॥ ३४४ ॥
समर्थितं शिष्यद्वारं, अथ गुरुकुलवाससेवामुणद्वारममिधित्सुराहनाणस्स होइ भागी, थिरयरओ दंसणे चरित य । धन्ना आवकहाए, गुरुकुलबास में मुंचेति ॥ ३४५॥