SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ पुष्पमाला लघुवृत्ति ॥२०९॥ - %a व्याख्या-पूर्व सम्यक्त्वचारित्रादिकषायनिग्रहान्तेषु द्वारेषु तच्छुद्धयादयः कपायजयान्ता गुणा उक्तास्ते सर्वेऽपि गुरुa. सेवाप्रवृत्तस्यैव भवन्ति, तदुपदेशादेव तत्परिज्ञानादित्यतोऽनन्तरं गुरुकुलवासं वक्ष्य इति गाथार्थ ॥ ३२३ ॥ are भावनाधिकारे अथ प्रस्तुतद्वारे भणिष्यमाणार्थसङ्ग्रहमाहकोयगरू? को सीसो?.केय गुणा?गुरुकुले वसंतस्स।तप्पडिवक्खे दोसा,भणामिलेसेण तत्थ गुरुं॥३२॥ गुरुकुलवास निरूपणे व्याख्या को गुरुः?- कीदृग्गुणयुक्तो गुरुर्भवतीति तावत्प्रथमं वक्तव्यम् । कश्च शिष्यः? इति वाच्यम् । केच गुणा गुरु गुरोर्योग्यता। | कुले वसतः शिष्यस्येति वाच्यम् । तस्य च गुरुकुलवासे वसनस्य प्रतिपक्षे तत्परित्यागरूपे ये दोषाः शिष्यस्य भवन्ति तानपि भणि- || | प्यामि । तत्र तेषु यथोक्ताधिकारेषु मध्ये लेशेन-सक्षेपतस्तद्गुणनिरूपणद्वारेण गुरुं तावद्भणामीति गाथार्थः ॥३२४॥ तदेवाहविहिपडिवनचरित्तो, गीयत्यो वच्छलो सुसीलो य। सेवियगुरुकुलवासो,अणुयत्तिपरोगुरू भणिओ॥३२५॥ व्याख्या-विधिना-शुभमुहूर्त्तकरणादिना प्रतिपन्नचारित्रः, गीतार्थः- समस्तसूत्रार्थवेत्ता, वत्सलः-सर्वजीवेषु हितः, सुशीDil लथ, सेवितगुरुकुलवासः, शिष्यजनादेरनुवृत्तिपरो गुरुभणित इति गाथार्थः ॥ ३२५ ॥ भङ्गयन्तरेण गुरुगुणानेवाहदेसकुलजाइरूबी, संघयणधिईजुओ अणासंसी । अविकत्थणो अमाई, थिरपरिवाडी गहियवक्को ॥३२६॥ जियपरिसो जियनिदो, मज्झत्यो देसकालभावष्णू । आसन्नलद्धपइभो, नाणाविहदेसभासण्णू ॥३२७॥ पंचविहे आयारे, जुत्तो सुत्तऽत्थतदुभयविहिष्णू। आहरणहेउउवणय-नयनिउणो गाहणाकुसलो ॥३२८ ॥ ससमयपरसमयविऊ,गभीरो दित्तिमं सिवो सोमो। गुणसयकलिओ एसो,पवयणउवएसओय गुरू॥३२९॥|| ॥२०९॥ ૧૫ ૧૬ ૧૭ 5OREAKIGAR ૨૬ ૨૭ ૨૮ ૨૯
SR No.600375
Book TitlePushpamala Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri, Buddhisagar
PublisherJindattasuri Bhandagar
Publication Year1961
Total Pages336
LanguageSanskrit
ClassificationManuscript
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy