SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ पुष्पमाला लघुवृत्ति भावनाधिकारे गुरुकुलवासनिरू// पणे षट्त्रिंशद् गुरुगुणाः। ॥२१०॥ ABROADRBARADARSHA व्याख्या-"देस"ति, अत्र सर्वत्र सूचामात्रत्वात्सूत्रस्यार्यदेशोत्पन्न एव गुरुः स्यादित्यर्थः१,तथा "कुल"ति पितृपक्षशुद्धः२, | "जाइ"त्ति मातृपक्षशुद्धः ३, तथा रूपवान्-प्रतिरूपः ४, संहननेन-विशिष्टशरीरसामर्थ्येन युक्तः ५, धृत्या-संयमादिनिर्वाहणप्रत्यलम• नोवलेन युक्तः६, धर्मकथादिप्रवृत्तौ वस्त्रभोजनाद्याशंसाविरहितः७, स्वल्पेऽपि केनचिदपराद्धे तुच्छतया पुनःपुनस्तदुत्कीर्तनं विकत्थनं, तद्रहितः ८, मायाविनिर्मुक्तः९, स्थिरपरिपाटि:- अविस्मृतसूत्रार्थः १०, गृहीतवाक्यः-आदेयवचनः११, जितपरिषत्-महत्यामपि सभायां क्षोभरहितः१२, जितनिद्रः१३, मध्यस्थो-रागद्वेपरहितः१४, देशौचित्येन यः प्रवर्त्तते स देशज्ञः१५, एवं कालज्ञः१६, | भावः- पराभिप्रायस्तदौचित्येन प्रवर्तको भावज्ञः१७, आसन्ना-झमित्येव लब्धा-कर्मक्षयोपशमेनाविभूता प्रतिभा-परतीर्थिकादीनां उत्तरप्रदानशक्तिर्यस्येत्यासन्नलब्धप्रतिभः१८, नानाविधदेशभाषाकुशलः१९,ज्ञानदर्शनचारित्रतपोवीर्याचाररूपपश्चविधाचारयुक्तः२४, सूत्रार्थतदुभयविधिज्ञः२५, आहरणं-दृष्टान्तः२६, साध्यागमको हेतुः, कृतकत्वादिः२७, दृष्टान्तदर्शितस्यार्थस्य प्रकृते योजना उपनयः२८, नया नैगमादयः, एतेषु सर्वेष्वपि निपुणः२९, ग्राहणाकुशलः-प्रतिपादकशक्तियुक्तः३०, स्वसमयवेत्ता ३१, परसमयवेत्ता ३२, गम्भीर:-परैरलब्धमध्यः३३, दीप्तिमान-कुतीथिकादीनामसह्यप्रतिभः३४, विद्यादिसामर्थ्यादुपद्रवशमकत्वेन शिवहेतुत्वाच्छिवः३५, सौम्यो रौद्रप्रकृतिः३६, इति षटत्रिंशद्गुणोपेतः, उपलक्षणत्वाच्चामीषामपरैरपि गुणशतै : कलितः, एष प्रवचनो| पदेशकश्च गुरुर्भवतीति गाथाचतुष्टयार्थः ।। ३२६-३२९॥ पुनर्भङ्ग्यन्तरेण गुरोः षट्त्रिंशद्गुणानाहअट्ठविहा गणिसंपय, आयाराई चउविहिक्केक्का। चउहा विणयपवित्ती, छत्तीसगुणा इमे गुरुणो॥३३०॥ व्याख्या-गणोऽस्यास्तीति गणी-आचार्यस्तस्य सम्पत-समृद्धिः, सा चेहाचारादिभेदादष्टविधा, तद्यथा-आचारसम्पत् RECEMBEGA. ॥२१ ॥
SR No.600375
Book TitlePushpamala Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri, Buddhisagar
PublisherJindattasuri Bhandagar
Publication Year1961
Total Pages336
LanguageSanskrit
ClassificationManuscript
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy