________________
पुष्पमाला
लघुवृत्ति
1120011
योज्यते, ततश्च विभक्तिव्यत्ययादयमर्थे दृष्टिषु शाक्या दिकुप्रवचन रूपास्वनुरागो दृष्टयनुरागः प्रथमः । स्नेहः- सुतबान्धवादिषु प्रतिबन्धस्तद्रूपोऽनुरागः स्नेहानुरागो द्वितीयः । विषयेषु शब्दादिषु प्रतिबन्धो-गाद्धर्थ, तपोऽनुरागों विषयानुरागस्तृतीयः । अस्मिंश्च त्रिविधे रागे द्वेषेण सहेति चतुर्थे द्वेषे लक्ष्मीधरादयश्वत्वारोऽपि क्रमेणोदाहरणानि तद्यथा-विन्ध्यपुरे वरुणश्रेष्ठी, तस्य श्रीकान्ता विजयानन्य भार्ये । श्रीकान्तायां लक्ष्मीधर- सुन्दर - अर्हदत्तनामानस्त्रयः सुता जाताः, विजयायां नन्दनामा नन्दनोऽभूत् । तत्कुटुम्बं जिनधर्मभावितं । पुत्रा वर्द्धिताः, पित्रा परिणायिताः । इतश्वानादिभवपुरे मोहनृपः स्वास्थानसंस्थः चिन्तापरो यावज्जातस्तावद् दृष्टिराग-स्नेहराग-कामराग-द्वेषगजनामानश्चत्वारोऽपि पुत्रा आगत्य प्राहु:- तात ! का ते चिन्ताऽस्मासु सत्सु ?, मोहः प्राह- हे वत्साः ! वैरी चारित्रधर्मराजस्तेन वरुणश्रेष्ठिकुटुम्बं वासितम् । तत्र चत्वारोऽपि श्रेष्ठिसुता अद्यापि सम्यग्वासिता न सन्ति, अवसरोऽयमात्मनां । तच्छ्रुत्वा चत्वारोऽपि मोहमुता धाविताः, मेलितो दृष्टिरागेण लक्ष्मीधरस्य त्रिदण्डी, तेनावर्जितो मन्त्रतन्त्रादिभिः कुमारः प्रथमः । स्नेहरागेण सज्जातपुत्रस्य सुन्दरस्य कारितः पुत्रलालनादिव्यापारस्त्यक्तधर्मकृत्यो जातो द्वितीयः कुमारः । विपयरागेणाद्दत्तस्य भार्यावशित्वे कारिते तद्वचसा पातितो महाचिन्तायां, जातो धर्मपराङ्मुखस्तृतीयोऽपि कुमारः । द्वेषगजेन नन्दस्य शिक्षितं कलहकरणं पित्रादिष्वपि, कारितं दुर्भाष्यभाषणं, त्याजितो जिनधर्मपरिणामाच्चतुर्थोऽपि कुमार: । ततो वरुणश्रेष्ठी सुतान् धर्मविमुखान् वीक्ष्य दुःखितः साधूनां पार्श्वे प्रव्रज्य सुगतिभागभवत् । सुता रागद्वेषैर्व्याप्ताश्चत्वारोऽपि मारणान्तिकं दुःखं प्राप्ताः दुर्गतिष्वनन्तं भवं भ्रमिष्यन्ति प्राप्स्यन्त्यनन्तानिं दुःखानि तानि च केनापि सर्वायुष्केण वक्तुं न पार्यन्त इति । "ता जाणिऊण एयं, अप्पमत्ता निज्जिणेह दोवि इमे । रागद्दोसे दुज्जय-सत्तू अहविरसपरिणामे ॥ ९ ॥ ”
४ भावनाऽधिकारे रागत्रिकेकषाये च लक्ष्मीधरादीनां निदर्शनानि ।
11 200 11