________________
पुष्पमाला लघुवृत्ति ॥२०६॥
गतं विषाकद्वारमथ कषायाणामेव रागद्वेषरूपतापरिणमनरूपमन्यद्वारमाहमाया लोभो रागो,कोहोमाणो य वणिंओदोसो।निजिणसु इमे दोन्नि वि,जइ इच्छसि तं पयं परमं॥३१७॥
४भावनाधिकारे व्याख्या-मायालोभश्चेत्येतौ द्वावपि रागः, मायासहितो लोभपरिणाम एव रागव्यपदेशमाग्भवतीत्यर्थः । क्रोधमान
रागद्वेषमयत्वं योस्तु संवलितपरिणामो द्वेषो वर्णितः । ततः किम ? इत्याह-एतौ द्वावपि रागद्वेषौ] क्रोधमानौ (१) निजेय-तिरस्कुरु, यदी ||
कषायाणाम् । डा. च्छसि तत्समयप्रसिद्ध पदं-मोक्षलक्षणं स्थानं परम-प्रधानमिति गाथार्थः ॥ ३१६ ॥
अथ ये रागद्वेषौ जयन्ति त एव सुभटा इत्याह| ससुरासूरं पि भुवणं, निजिणिऊणं वसीकयं जेहिं । ते रामदोसमल्ले, जयंति जे ते जये सुहडा ॥ ३१८॥
व्याख्या-सुरा-भवनपत्यादयश्चतुर्विधा देवाः, न सुरा असुराः, नओ निषेधमात्रवृत्तित्वात्, सुरव्यतिरिक्ताः शेषा नारक-| तियङ्मनुष्याः, सह सुरासुरवर्तत इति ससुरासुरं, तदशेषमपि भुवनं यकाभ्यां रागद्वेषाभ्यां निर्जित्य वशीकृतं-संसार एव सम्पिण्डय | विधृतं, तावेवम्भूतौ सर्वजगज्जेतारौ रागद्वेषमल्लो ये केचिजिनवचनरता महासत्त्वा जयन्ति-अभिभवन्ति त एव जगति सुभटा इति
गाथार्थ : ॥३१८ ॥ अथ रागभेदानिरूपयन् तेषु द्वेषे चोदाहरणान्याह| रागो य तत्थ तिविहो, दिठिसिणेहाणुरायविसएहिं । कुप्पवयणेसु पढमो, बीओ सुयबंधुमाईसु ॥ ३१९ ॥ | विसयपडिबंधरूवो, तइओ दोसेणसह उदाहरणा। लच्छीहरसुंदर-अरिहदत्तनदाइणो कमसो॥३२०॥ |
॥२०६॥ व्याख्या-तत्र तयो रागद्वेषयोर्मध्ये रागस्तावधिविधः, कथम् ? इत्याह-इहानुरागशब्दो डमरुकमणिन्यायेन पश्चादग्रतश्च |||
RERAwan-0IMER