________________
पुष्पमाला लघुवृत्तिः ॥२०२॥
CREATERI
RomarmanamaAAR
४भावनाधिकारे क्षुल्लकाषाढभूतिनिदर्शनम्।
तेन पुनराकारितस्साधुर्मोदकै तस्थालैः प्रतिलाभितः, पुनर्भणितश्च स्वयेह प्रतिदिनं मोदकार्थ समेतव्यमिति श्रुत्वा निर्गतः। तदनु | | भायों प्रत्युक्तं-एष साधुर्मोदकादिना प्रतिलाभ्यः, निजपुत्र्योः प्रत्युक्तं च-सानुकूलोपचारैरेनं वशीकुरुत । ततस्ताभ्यां मुदा शृङ्गार हावभावादिभिस्तस्य चेतस्तथा भिन्नं यथा नष्टः कुलाभिमानः विस्मृतस्सगरुवाङमन्त्रः सञ्जातो निस्सप उदित चरणावरण कर्म तस्य, ततः सोऽपि परिहासादि कतु प्रवृत्तः, प्रतिपद्य विवाहादि उपश्रीआचार्य गतो. भणितो निजपरिणामविशेषस्ततो गुरुराह
"उत्तम कुलुन्भवाणं, विवेयरयणायराण होऊणं । इहपरलोयविरुद्धं, किं जुतं ? एरिसं काउं ॥१॥ ___ "दीहरसीलं परिपा-लिऊण विसएसु वच्छ!मा रमसु । को गोपयम्मि बुड्डह?, जलाहिं तरिऊण याहाहा ।
ततः क्षुल्लकेनोक्तं एतत्सत्यमेव, परं प्रव्रज्यां कर्त्तमहं न तरामि साम्प्रतं । लिङ्ग मुक्त्वा वसतेर्निर्गतो नटगृहं प्राप्तो, नटेन स्वसुत तस्म परिणायित,उक्त चायं धर्मानुरक्त उत्तमप्रकृतिः सत्पुरुषस्ततोयुवाभ्यामप्रमत्ताभ्यां शुचिभूताभ्यां उपचरणीयः,यथा वैराग्यं न गच्छति । एवं पञ्चविधविषयसुखमनुभवतः कालो ब्रजति, अन्यदा राज्ञा दिवसे आषाढभूतिप्रमुखा नटा नाटकनिरीक्षणार्थमाकारिताः, तास्मन् प्रस्तावे नटवधूभिः क्षुल्लवधूभिस्सह मधं पीतं यथेच्छम्, ततस्ता विलुठितकेशकलापाः प्रसृतदुर्गन्धा जाताः । ततो राजकुलादागतेन तेन तच्चेष्टितं वीक्षितम् । ततः प्राप्तवैराग्यरङ्गश्चिन्तयति-'किं मयेदं विलसितं ?, चारित्रचिन्तामणिवृथैव हारित एतयोः कृते' | इत्यादि, ततो निर्गच्छन् गेहानटेन दृष्टश्चेष्टितातो विरक्तचित्तोऽसाविति । तेन पुग्यौ भणिते-आः पापे ! किं युवाम्यां विलसितम् , युष्मद्भता चारित्राय बजतीत्युक्ते विगलितमदे पतिपादमूले निपत्य वदतः क्षमस्वापराध, एहि गेहं, नो चेदाजीविकों दत्वा ब्रज।। ततस्सप्तरात्रेण निर्मितं भरतचक्रिचरित्रप्रतिबदनाटक, ततो राज्ञे निवेदितं नटैः, राज्ञोक्तं तच्छी, मत्पुरतो नाटयन्तु, ततो नटेन
A CORE