SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ ४ भावनाधिकारे मानस्य हेयत्वम्। “निरवज्जाहाराणं, साहणं निच्चमेव उववासो। उत्तरगुणवुद्धिकरा, तहविहु उववासमिच्छति ॥१॥" पुष्पमाला | "सत्तीए तवो जिणेहिं, भासिओ तं च गोवए न इमो । ता किहु तवेण हीणो ?, एसो किह समहिया तुब्भे? ॥२॥ लघुवृत्तिः इत्यादिप्रशंसां कृत्वा गता देवता, प्रादें पानमादाय समागतः साधुनिमन्त्रयति चतुर्मासिकक्षपकं, सोऽपि कुपिस्त॥१९२॥ त्पात्रके खेलमकरोत् , शेषा अपि निमन्त्रितास्तथैव चक्रः, संविग्नो मुनिर्भणति-धिधिग् मां प्रमादिनं, क्षपकानां खेलमल्लको न कृतः, अहमेतेषामसमाधिकारणं जातः, इत्याद्यात्मानं, निन्दन तमाहारं भुजानस्तथोपशमप्रकर्ष प्राप्तो यथोत्पन्नं केवलज्ञानं, देवैः सुरभिवायुगन्धोदककुसुमवृष्टिसुवर्णकमलादिमहिमा कृता । देवतयोक्तं-भोः क्षपकाः! पश्यन्तु त्रिकालभोजिनो माहात्म्यं, ततस्ते सर्वे स्वकोपनिन्दा तस्योपशमश्लाघां च कुर्वन्तस्तथा संवेगमापन्ना यथा प्राप्तं केवलज्ञानं । पश्चापि क्रमेण सिद्धाः । इत्यसौ नागदत्तः कोपेन दुःखं प्राप्तः, पुनः क्षमया सुरैर्नत इति क्षमा कार्या, कोपस्त्याज्यः, इति नागदत्तमुनिकथासमाप्ता॥ उक्तः सोदाहरणः क्रोधविपाकोऽथाधिकृतमानस्याष्टधात्वोपदर्शनपूर्व हेयत्वमाहजाइकुलरूवसुअबल-लाभतविस्सरियअट्टहा माणो। जाणियपरमत्यहि, मुक्को संसारभीरूाहिं ॥२९२॥ | व्याख्या-जातिकुलरूपश्रुतबललाभतपऐश्वर्यममोत्तमा जातिरित्यादिरूपोऽष्टधा मानो ज्ञातपरमाथैः संसारभीरुभिर्मुक्तो, है| नैव कृत इति गाथार्थः ॥ २९२॥ अथैतेष्वन्यतरोऽपि क्रियमाण इह लोकेऽपि महते दोषायेत्याहअन्नयरमउम्मत्तो, पावइ लहुयत्तणं सुगुरुओ वि। विबुहाण सोयणिज्जो, बालाण वि होइ हसणिज्जो॥२९॥ व्याख्या-जात्यादीनामन्यतरेणैकेनापि मदेनोन्मत्तः, आस्तां लघुः, सुगुरुकोऽपि-अतिमहानपि लघुत्वं प्राप्नोति, ECOGESARIA ॥१९२॥
SR No.600375
Book TitlePushpamala Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri, Buddhisagar
PublisherJindattasuri Bhandagar
Publication Year1961
Total Pages336
LanguageSanskrit
ClassificationManuscript
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy