SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ पुष्पमाला लघुवृत्तिः ॥१८९॥ 'कूरगइयक' इति प्रसिद्धः, तावदुदाहरणं, कथम्भूतोऽयम् ? इत्याह-पूर्व कोपेन दुःखं प्राप्तः, पचा विहितया क्षमया प्रणतः सुरैरपि मोक्ष च गतः, अचङ्कारितभट्टिकाऽपि कथम्भूता ? प्रणयवृत्त्या योज्यते, का पुनरसावित्युच्यते पूर्वं कोपेन दुःखं प्राप्ता, पश्चात्तु विहितया क्षमया सुरैरपि उज्जयिन्यां धनश्रेष्ठी, कमलश्री भार्या, तयाऽष्टपुत्रोपरि सुता प्रसूता भक्तिकेति नाम्नी, श्रेष्ठिनाsभाणि नैषा केनापि मत्सुता चङ्कारथितव्येति लोकेऽचङ्कारितभट्टिकेति प्रसिद्धा, प्राप्तयौवना परिणयनार्थं, अनेकैर्याच्यमानाऽपि श्रेष्ठिना न दीयते, भणति य एतस्या आज्ञावचनं नित्यमेव सपरिजनो न खण्डयति तस्मैव ददामि नान्यस्य । ततः सुबुद्धिनाऽमात्येन कामातुरेण तत्तथा प्रतिपद्य महाविभूत्या परिणीता, नीता निजगृहं । स तदाज्ञया वर्त्तमानो भोगान् भुङ्क्ते । अन्यदा तया भणितो, यथाअस्तमिते सूर्ये क्षणमपि न वहिः स्थेयं, गृहमागन्तव्यं, तथैव नित्यं करोति । अन्यदा राज्ञा ज्ञाततद्भार्यावृत्तान्ते कौतुकेन कार्यच्छलेनामात्यो धृतः । अर्द्धरात्रिसमये विसृष्टो गृहं गतः तावत् दृढजटितकपाटसम्पुट वासगृहस्थिता नानोक्तिभिर्भाषिताऽपि न कपाटमुद्घाटयति सा ततः कटुवचनोक्तौ झगित्येव कपाटमुद्घाट्यामात्यस्य दृष्टिं वञ्चयित्वा निर्गता पितृगृहं प्रति, मार्गे चौरैर्गृहीता, विलपन्ती मुखे वस्त्रपिण्डं दत्वा नीता नगराद्बहिः, गृहीतानि कोटिमूल्यान्याभरणानि, ततः पल्ल्यां नीत्वा विजयनाम्नो निजाधिपतेर्दत्ता, तेनापि हृष्टेन चौराणां बहुधनं दतं समयेऽनेकप्रकारैः पल्लिपतिना प्रार्थिताऽपि सर्वथा तं नेच्छति, ततः कुपितेन वाढं ताडिता, कण्ठ गतप्राणाऽपि यावन्नेच्छति तावद्विक्रीता एकस्य सार्थवाहस्य हस्ते बहुद्रविणेन । सोऽपि प्रार्थयतेऽनुकूलैः प्रतिकूलैश्वोपायैः, यावन्नेच्छति तावद्विक्रीता पार्श्वकूले कम्बलवणिजो दत्ता, सोऽपि तथैव प्रार्थय तत एषा 3 " | ४ भावनाऽधिकारे क्रोधविपाकेऽच ङ्कारितभ.ड कोदाहरणम् । ॥ १८९ ॥
SR No.600375
Book TitlePushpamala Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri, Buddhisagar
PublisherJindattasuri Bhandagar
Publication Year1961
Total Pages336
LanguageSanskrit
ClassificationManuscript
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy