SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ पुष्पमाला लघुवृत्तिः ॥१८८॥ धमत्थकामभोगाण, हारणं कारणं दुहसयाणं । मा कुणसु कयभवोह, कोहं जइ जिणमयं मुणसि ॥२८॥ व्याख्या-धरति दुर्गतिपतन्तं प्राणिनमिति धर्मो जीवदयादिः, अर्जी अर्थ्यत इत्यर्थो-धनं, काम्यन्त इति कामाः ४भावनाधिकारे शब्दादयः, भुज्यन्त इति भोगाः स्पर्शादयस्तेषां हारण-नाशनं, दुःखशतानां च कारणं-साधनं, तथा कृतो भवौधः-संसारप्रवाहो | कषायचतुम्के येन स तथा, तं, एवंविधं क्रोध मा कुरुष्व, यदि जिनमत जानासि ? "ज्ञोर्जाणमुणौ” इति हेमप्रा० ९४-७] मुणादेश इति ||8| क्रोधस्य हेयत्वम् गाथार्थः ॥२८८ ॥ किश्चइह लोए च्चिय कोवो, सरीरसंतावकलहवेराइं। कुणइ पुणो परलोए, नरगाइसु दारुणं दुक्खं ॥२८९॥ | व्याख्या-इह लोके एवास्मिन् भवे एव तावत्कोपः शरीरसन्तापकलहवैराणि प्रसिद्धानि करोति, धातूनामनेकार्थ- | वाज्जनयति, परलोकेऽन्यभवे पुनर्नरकादिषु दारुण-असह्यं दुःखं जनयतीति गाथार्थः ॥२८९॥ अथ व्यतिरेकमाहखंती सुहाण मूलं, मूलं धमस्स उत्तमा खंती। हरइ महाविज्जा इव, खंती दुरियाई सयलाई ॥२९॥ ___ व्याख्या-क्षान्तिः सर्वेषां सुखानां मूलं-मुख्यमुत्पत्तिनिबन्धनं स्थानमिति यावत् , तथोत्तमा शान्तिर्धर्मस्य मूलं, स्फुरत्प्रभावा महाविद्येव शान्तिः सकलानि दुरितानि हरतीति गाथार्थः ।।२९० ॥ इह च कोपे क्षमायां च दोषगुणदर्शनपरं दृष्टान्तद्वयमाहकोवम्मि खमाए विअर्चकारियखुड्डुओ य आहरणं । कोवेण दुहं पत्तो, खमाए नामओ सुरेहिं पि॥२९१॥ ॥१८८॥ व्याख्या-कोपे क्षमायां च, एकदेशे समुदायस्य गम्यमानत्वात् , अचङ्कारितभट्टिका तथा क्षुल्लकश्च नागदत्ताभिधानः
SR No.600375
Book TitlePushpamala Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri, Buddhisagar
PublisherJindattasuri Bhandagar
Publication Year1961
Total Pages336
LanguageSanskrit
ClassificationManuscript
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy