________________
ष्पमाला
लघुवृत्तिः
॥१८३॥
ANGE
न त्विन्द्रियजय मात्रा देवोक्तफलप्राप्तिर्भविष्यतीत्याह यस्मात्स कषायाणामिन्द्रियजयेऽपि फलसिद्धिर्न भवतीति गाथार्थः ॥ २७७ ॥ इति मतिमता मत्त्वा सम्यक् समस्नजिनोदितां, प्रकृतिमशुभां पञ्चाक्षाणामनिग्रह दारुणाम् । शिव सुखरसाकारक्षेणैषां जयाय महोद्यमः, शमदमवता कार्यः स्थैर्य विधाय निजे हृदि ॥ १ ॥ [ पृथ्वीवृत्तम् ] इति पुष्पमालाविवरणे भावनाद्वारे करणजयलक्षणं प्रतिद्वारं समाप्तम् ॥ ८ ॥ अथानन्तरमेव सम्बन्धितं कषायनिग्रहद्वारं विभणिषुर्भणिष्यमाणार्थसङ्ग्रहद्वारमाह
तेसि सरूवं भेओ, कालो गइमाइणो य भणियव्वा । पत्तेयं च विवागो, रागद्दोसत्तभावो य ॥ २७८ ॥ व्याख्या –' तेषां ' कषायाणां यथार्थाभिधानतारूपं स्वरूपं तावद्वाच्यम्, तथा भेदो वाच्यः, तदवस्थितिरूपः कालो, देवगत्यादिका गतिः, आदिशब्दान्नरकगत्यादिषु क्रोधाद्यधिकत्वादयो भणितव्याः । प्रत्येकं चैहिकामुष्मिकफलरूपः क्रोधादीनां विपाको वाच्यः । तथा रागद्वेषत्वेन भवनं - भावो वाच्यः कः कषायो रागेऽन्तर्भवति ? को वा द्वेषे ? इति गाथार्थः ॥ २७८ ॥ तत्र स्वरूपद्वारं तावदाह
कम्मं कसं भवो वा, कसमाओ सिंजओ कसाया तो । संसारकारणाणं, मूलं कोहाइणो ते य ॥ २७९ ॥ व्याख्या–कष्यन्ते-हिंस्यन्ते जीवा अनेनेति कथं-कर्म अस्मिन्निति वा कप चतुर्गतिको भवः । ततश्च "कसं " ति विभक्तिव्यत्ययात्कषस्य - कर्मणो भवस्य वा आयो- लाभः, “सिं" ति एतेभ्यः क्रोधादिभ्यो यतो भवति " तो " त्ति
४ भावनाऽधिव
इन्द्रियजयो' देश : ।
॥१८३॥