________________
साधु साधु पतिव्रता ॥१॥" निर्विषयाऽज्ञता। इति स्पशनेन्द्रिय व्यसनहेतुर्नुपस्य देव्याश्च सविशेषं जातम् ॥
॥ इति स्पर्शनेन्द्रिये सुकुमालिकानृपकथा समाप्ता ॥
पुष्पमाला लघुवृत्तिः ॥१८२॥
DAS ROSAS
||४ भावनाधिव
इन्द्रियविषय गृद्धिविपाक:
GROUGBOLGEBECE
| सेवंति परं विसम, विसंति दीणंभणंति गुरुआवि । इंदियगिद्धा इहई,अहरगइंजंति परलोए ॥२७५॥
व्याख्या-इह इन्द्रियार्थगृद्धाः प्राणिनः पर-मन्यं सेवन्ते, विषमं सङ्ग्रामादिकं विशन्ति, तथा दीनं प्रार्थनादिरूपं भणन्ति महान्तोऽपि, परलोके च नारकतिर्यकुदेवमनुजरूपां अधरगतिं यान्तीति गाथार्थः ॥ २७५ ॥
इन्द्रियवशगानां यानि दुःखानि तेषामनन्तत्वात्स्वस्य तद्भणनाशक्तिमाहनारयतिरियाइभवे, इंदियवसगाण जाइंदुक्खाई।मन्ने मुणेज्ज नाणी, भणिउं पुण सो विन समत्थो॥२७६॥ - व्यख्या-इन्द्रियवशगानां नारकतिर्यङ्नरामरभवेषु भ्रमतां यानि बन्धनताडनमारणादीनि दुःखानि जायन्ते तान्यहमेवं मन्ये सर्वाण्यपि जानीयात्केवली, नात्र संशयः, भणितुं-प्रत्येकं कथयितुं पुनः सोऽपि न समर्थः, तेषामनन्तत्वात्केवलिनस्तु परिमितायुष्कत्वात् , ततः कुतोऽस्मादृशस्वाज्ञानिनस्तद्भगनशक्तिः? इति गाथार्थः ।। २७६ ॥
अथेन्द्रियजयद्वारमुपसंहरन् वक्ष्यमाणकषायनिग्रहद्वारप्रस्तावनामाहतो जिणसु इंदियाई,हणसु कसाए व जइ सुहं महसि । सकसायाण न जम्हा, फलसिद्धी इंदियजए वि ॥
व्याख्या-यत एवं तस्मात्त्वमिन्द्रियाणि जय, तथा जहि-समुच्छिन्द्धि कषायान् , यदि स्वर्गापवर्गसुखं वाञ्छसि,
॥१८२॥