SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ RESUGUAGEMAMALA विषयनाम मालोचनादायकगुरोर्गुणाष्टकम् । तत्रैव व्यवहारपञ्चकस्वरूपम् । आलोचकस्य जातिकुलसम्पन्नत्वाचा गुणाः । मालोचनाविधिद्वारम् । सूक्ष्मेऽपि दोषानालोचने कटुकविपाकत्वम् । तत्रादकुमारकथा । इलापुत्रकथानकम् ७ भवविरागद्वारम् चतुर्गतिकजीवानां दुःखमेव बाहुल्येन । जननीजनकादिप्रेम्णोऽस्थिरत्वम् । जननीप्रेम्णि चूलनीकथानकम् । पितृप्रेम्णि कनकरथनृपकथानकम् । भ्रातृप्रेम्णि भरताख्यानकम् । भार्याप्रेम्णि सूर्यकान्ताराज्ञिकथा । पुत्रप्रेम्णि अशोकचन्द्र(कूणिक)नृपाख्यानकम् । विषयनाम विषयासारतानिदर्शनम् । | विषयगृद्धौ परिहारे च जिनपालित-जिनरक्षितदृष्टान्तः । मनुजेषु यावद्देवेष्वपि वास्तविकसुखाभावनिरूपणम् । ८ विनयद्वारम् विनयशब्दार्थस्तत्प्रकाराश्च । पञ्चविधस्यापि विनयस्य पृथक् २ स्वरूपम् । विनयस्यैहिकामुष्मिकफले सिंहरथराजकथा । ९ वैयावृत्त्यद्वारम् दशविवस्वं वैयावृत्यस्य । सर्वतोऽपि गरियस्त्वं वैयावृत्त्यस्य । तत्र धनदराजसुतकथानकम् । गृहस्थवैयावृत्ये साधूनां दोषनिरूपणम् । तत्र सुभदासाध्वीकथा । १० स्वाध्यायरतिद्वारम् । ३४५ | स्वाध्यायस्य परममोक्षाङ्गत्वम् । AKAKKARRAOKESTRA
SR No.600375
Book TitlePushpamala Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri, Buddhisagar
PublisherJindattasuri Bhandagar
Publication Year1961
Total Pages336
LanguageSanskrit
ClassificationManuscript
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy