________________
पुष्पमालाप्रकरणम् ।
स्थूलविष
यानुक्रमः।
%AGIRCRECRUICICIRECAUSIC
विषयनाम
विषयनाम तेषां स्वरूपं ।
५गुरुकुलवासद्वारम् सम्ज्वलनादीनां तेषां कालमानम् ।
गुरुलक्षणे गुरुगुणपत्रिंशिका । चतुष्यपि तेषु न्यूनाधिक्यम् ।। क्रोधविपाके अचक्कारितभट्टिकाकथा ।
., अष्टविधगणिसम्पदादिकापि गुरुगुणपट्त्रिंशिका ।
सारणावारणाधप्रदातुर्गुरोः शरणागतस्य मस्तकच्छेदकोपमा । क्रोधदुष्टत्वे क्षपकसाधुरष्टान्तः ।
तत्रैव जननीपुत्रयोरुदाहरणे । माने मदाष्टकस्य त्याज्यत्वम् ।
विनयप्राधान्यं सुशिष्यलक्षणे । । जातिमदे ब्रह्मदेवद्विजकथा ।
विनयाधिक्ये राज्ञस्सूरेश्च संवादः । मायाविपाके वणिक्सुतावसुमतीकथा ।
कुशिष्यस्वरूपम् । शेषकषायेभ्यो लोभस्याधिक्य तसिग्रहोपायश्च ।
गुरुकुलवासे वसतां गुणोपदर्शनम् । लोभाधिक्ये कपिलकेवलीकथा ।
गुरुकुलवासगुणे पन्थकसाधुकथा । तत्रैव शुल्लकाषाढभूतिकथा ।
गुरुकुलत्वासत्यागे दोषास्तत्र कूलवालकसाधुकथा । सामान्येन कषायाणां दुरन्तत्वम् ।
६ आलोचनाद्वारम् रागद्वेषमयत्वं कषायाणाम् । दृष्टि-स्नेह-विषयानुरागेषु द्वेषे च लक्ष्मीधरादिभ्रातृचतुष्कवृत्तम् । २.६ | तत्र द्वारषट्कम् ।
* इतः प्रारभ्य ४५ यावदपरावृत्तिः प्रूफसंशोधनस्यासावधानता ।
२००
SCIRCLICAKACHAR
m or m mmmmm
३२२
*
॥१०॥