SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ पुष्पमालाप्रकरणम् । स्थूलविष यानुक्रमः। %AGIRCRECRUICICIRECAUSIC विषयनाम विषयनाम तेषां स्वरूपं । ५गुरुकुलवासद्वारम् सम्ज्वलनादीनां तेषां कालमानम् । गुरुलक्षणे गुरुगुणपत्रिंशिका । चतुष्यपि तेषु न्यूनाधिक्यम् ।। क्रोधविपाके अचक्कारितभट्टिकाकथा । ., अष्टविधगणिसम्पदादिकापि गुरुगुणपट्त्रिंशिका । सारणावारणाधप्रदातुर्गुरोः शरणागतस्य मस्तकच्छेदकोपमा । क्रोधदुष्टत्वे क्षपकसाधुरष्टान्तः । तत्रैव जननीपुत्रयोरुदाहरणे । माने मदाष्टकस्य त्याज्यत्वम् । विनयप्राधान्यं सुशिष्यलक्षणे । । जातिमदे ब्रह्मदेवद्विजकथा । विनयाधिक्ये राज्ञस्सूरेश्च संवादः । मायाविपाके वणिक्सुतावसुमतीकथा । कुशिष्यस्वरूपम् । शेषकषायेभ्यो लोभस्याधिक्य तसिग्रहोपायश्च । गुरुकुलवासे वसतां गुणोपदर्शनम् । लोभाधिक्ये कपिलकेवलीकथा । गुरुकुलवासगुणे पन्थकसाधुकथा । तत्रैव शुल्लकाषाढभूतिकथा । गुरुकुलत्वासत्यागे दोषास्तत्र कूलवालकसाधुकथा । सामान्येन कषायाणां दुरन्तत्वम् । ६ आलोचनाद्वारम् रागद्वेषमयत्वं कषायाणाम् । दृष्टि-स्नेह-विषयानुरागेषु द्वेषे च लक्ष्मीधरादिभ्रातृचतुष्कवृत्तम् । २.६ | तत्र द्वारषट्कम् । * इतः प्रारभ्य ४५ यावदपरावृत्तिः प्रूफसंशोधनस्यासावधानता । २०० SCIRCLICAKACHAR m or m mmmmm ३२२ * ॥१०॥
SR No.600375
Book TitlePushpamala Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri, Buddhisagar
PublisherJindattasuri Bhandagar
Publication Year1961
Total Pages336
LanguageSanskrit
ClassificationManuscript
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy