________________
विषयनाम
तत्र जिनदासकथानकम् । वचनगुप्तौ गुणदत्तसाधुकथा |
कायगुप्तिस्वरूपं कायगुप्तसाधुकथानकम् । विधिपूर्वकं सूत्रमधीत्य देशांतरे विहरेत्साधुः । तत्र पार्श्वस्थादिसुखशीलजनसङ्ग वर्जनोपदेशः । पार्श्वस्थादीनां स्वरूपवर्णनम् । मनोनिग्रहानिग्रहे प्रसन्नचन्द्रराजर्षिकथा । मनोनिग्रहाभावे वेषमात्रस्य विडम्बकत्वमेव । व्यवहारनिश्चययोर्द्वयोरपि माननीयता । तत्रापि व्यवहारस्य बलवत्त्वम् । तीर्थकरोद्देशेनापि संयमशिथिलीकरणे दोषः । चैत्यकारापणादपि संयमपालनस्य बहुगुणत्वम् । देशविरतानां द्रव्यस्तवस्यापि करणीयता ।
शक्रादिभ्योऽप्यनन्तगुणत्वं साधुसुखस्य । मम्यक्सामायिकस्यापि राज्यसम्पत्याषकत्वम् ।
पृष्ठ
१४३ १४५ इन्द्रियभेदप्रभेदौ तासां स्वरूपं च । इन्द्रियस्वामित्वद्वारम् ।
इन्द्रियाणामाकृतयः ।
विषयनाम
१४६
१४७
६ करण[इन्द्रिय] जयद्वारम् ।
तासां बादल्यादिमानम् । तासां विषयद्वारम् ।
१४८
१४९
१५४
१५७
१५७
१५८
१५८ जिह्वेन्द्रियविपाके रसलोलनृपकथा ।
इन्द्रियवशगानां दुःखफलत्वम् । श्रोत्रेन्द्रियविपाके सुभद्राकथानकम् ।
चक्षुरिन्द्रियविपाके लोलाक्षाख्यानकम् । प्राणेन्द्रियविपाके राजसुतकथा ।
स्पर्शनेन्द्रियविपाके सुकुमालिका[राज्ञिजितशत्रु ] नृपकथा । ४] कषायनिग्रहद्वारम् ।
१५९
१६०
१६९
कषायशब्दार्थः
१७० तेषां भेदाः ।
पृष्ठ
१७२
१७३
१७४
१७४
१७४
१७६
१७७
१७९
१७९
१८०
१८२
૧૮૧
१८४
AAASSSSS