SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ विषयनाम तत्र जिनदासकथानकम् । वचनगुप्तौ गुणदत्तसाधुकथा | कायगुप्तिस्वरूपं कायगुप्तसाधुकथानकम् । विधिपूर्वकं सूत्रमधीत्य देशांतरे विहरेत्साधुः । तत्र पार्श्वस्थादिसुखशीलजनसङ्ग वर्जनोपदेशः । पार्श्वस्थादीनां स्वरूपवर्णनम् । मनोनिग्रहानिग्रहे प्रसन्नचन्द्रराजर्षिकथा । मनोनिग्रहाभावे वेषमात्रस्य विडम्बकत्वमेव । व्यवहारनिश्चययोर्द्वयोरपि माननीयता । तत्रापि व्यवहारस्य बलवत्त्वम् । तीर्थकरोद्देशेनापि संयमशिथिलीकरणे दोषः । चैत्यकारापणादपि संयमपालनस्य बहुगुणत्वम् । देशविरतानां द्रव्यस्तवस्यापि करणीयता । शक्रादिभ्योऽप्यनन्तगुणत्वं साधुसुखस्य । मम्यक्सामायिकस्यापि राज्यसम्पत्याषकत्वम् । पृष्ठ १४३ १४५ इन्द्रियभेदप्रभेदौ तासां स्वरूपं च । इन्द्रियस्वामित्वद्वारम् । इन्द्रियाणामाकृतयः । विषयनाम १४६ १४७ ६ करण[इन्द्रिय] जयद्वारम् । तासां बादल्यादिमानम् । तासां विषयद्वारम् । १४८ १४९ १५४ १५७ १५७ १५८ १५८ जिह्वेन्द्रियविपाके रसलोलनृपकथा । इन्द्रियवशगानां दुःखफलत्वम् । श्रोत्रेन्द्रियविपाके सुभद्राकथानकम् । चक्षुरिन्द्रियविपाके लोलाक्षाख्यानकम् । प्राणेन्द्रियविपाके राजसुतकथा । स्पर्शनेन्द्रियविपाके सुकुमालिका[राज्ञिजितशत्रु ] नृपकथा । ४] कषायनिग्रहद्वारम् । १५९ १६० १६९ कषायशब्दार्थः १७० तेषां भेदाः । पृष्ठ १७२ १७३ १७४ १७४ १७४ १७६ १७७ १७९ १७९ १८० १८२ ૧૮૧ १८४ AAASSSSS
SR No.600375
Book TitlePushpamala Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri, Buddhisagar
PublisherJindattasuri Bhandagar
Publication Year1961
Total Pages336
LanguageSanskrit
ClassificationManuscript
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy