________________
पुष्पमालाप्रकरणम्।
स्थलविषबानुक्रम।
विषयनाम इच्छामिच्छादिदशविधसामाचारी । सामायिकादिचारित्रपञ्चकस्वरूपम् । दीक्षणानर्दा मश्चि । चारित्रप्रतिपत्तिविधिः। तत्र विनीतस्व स्वरूपम् । चारित्रप्रदाने शुभतिथ्यादिविचारः । उपस्थापनाविधिः। उपस्थापनाप्रदाने कालक्रमः । षड्जीवनिकाययतनासु धर्मरूच्चनगारवृत्तम् । सत्यासत्यवादिनोर्गुणदोषनिरूपणम् । सत्यवादित्वे कालिकाचार्यकथानकम् । असत्यवादित्वे वसुनृपाख्यानम् । अदत्तपरिहारे मागदत्तकथानकम् । नवगुप्तिविशुद्धब्रह्मचर्यपालनोपदेवाः । ब्रह्मचर्यदृढत्वे सुदर्शनदृष्टान्तः । अत्रैव स्थूलभद्रकथानकम् ।
पृष्ठ
विषयनाम परिग्रहस्यासारतानिदर्शनम् ।
| परिग्रहस्य त्यागे कीर्तिचन्द्रनृपवृत्तम् । १.१ | रात्रिभोजनपरिहारोपदेशः । १०५ | रात्रिभोजनलम्पटत्वे रबिगुप्तविप्राख्यानम् ।
एतद्रतषट्करक्षणे कष्टार्जितरत्नरक्षकदरिद्रद्विजकथानकम् । प्रवचनमातृषालनोपदेशस्तत्स्वरूपं च । तत्र्यासमितिनिश्चलत्वे वरदत्तमुनिवृत्तम् ।
| भापासमिती सङ्गतमुनिकथा । ११० एषणासमितिवर्णनम् ।
| आहारशुद्धेर्दुष्करत्वम् । ११२ अप्रासुकाहारत्यागे धनशर्ममुनिवृत्तम् । ११५ मनेषणीयाहारत्यागे धर्मरुचिमुनिकथा । १९ तृतीयसमितिपालनोपदेशः ।
तन्त्र सोमिनमुनिवृत्तान्तम् । ११९ पारिष्ठापनिकासमिती धर्मरुचिकथानकम् । १२१ मनोगुप्तिस्वरूपम् ।
SHORRORG
॥ ९
॥