SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ FORESIDENTSPASS विषयनाम शीलनिश्चलत्वे देवसिकाचरितम् । शीलविराधनविपाके मणिरथनृपचरितम् । ३ तपोऽधिकार। तपोमाहात्म्ये नन्दिपेणमुनिवृत्तम् । ,, ढाहारीचरितम् । तपःप्रभावकत्वे विष्णुकुमारमुनिचरितम् । तपःप्रभावे स्कन्दकमुनिचरितम् । ४ मावनाऽधिकारः। १ सम्यक्त्वशुद्धिद्वारम्| भागद्वारे सम्यक्त्वस्वरूपम् । | द्वितीयद्वारे तल्लाभक्रमः । केषां सम्यक्त्वं भवतीति तृतीयं द्वारम् । तुर्यद्वारे सर्वगुणाधारत्वं सम्यक्त्वस्य । सम्पावनिश्चलत्वेऽमरदत्तमार्यादृष्टान्तः । " , सुपविक्रमाख्यानकम् । विषयनाम सम्यकत्वमाहात्म्ये पुद्गलपरावर्तस्वरूम् । पञ्चमद्वारे सम्यक्त्वपञ्चकस्वरूपम् सम्यक्त्वस्य लिङ्गचतुष्कम् । २ चरणशुद्धिद्वारम् । चरणस्य द्विभेदत्वम् । देशविरतौ संझेपेण द्वादशव्रतस्वरूपम् । तत्रेवरसामायिकस्वरूपम् । तस्य करणे शास्त्रीयो विधिः (टिप्पणि)। पौषधस्वरूपम् । तस्याष्टम्यादिपर्वकर्तव्यता । अपर्वस्वपि तत्कर्त्तव्यताप्रतिपादकैः कृतं शास्त्रपाठपरावर्तनम् (टिप्पणि)। १० ७७ | त्रिविधाहारोपोषितस्यैव देशत आहारपौषधो भवतीति (टिप्पणम्) सर्वचरणे धरणसप्ततिकास्वरूपम् । तदन्तर्गतं द्वादशभावनास्वरूपम् । द्वादशभिक्षुप्रतिमास्वरूपम् । .८ पिण्डविशुब्यादिका करणसप्ततिका ।
SR No.600375
Book TitlePushpamala Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri, Buddhisagar
PublisherJindattasuri Bhandagar
Publication Year1961
Total Pages336
LanguageSanskrit
ClassificationManuscript
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy