________________
पुष्पमालाप्रकरणम्।
| स्थूलविष यानुक्रमः।
॥ ११ ॥
२६६
ॐAAAAAAAACARE
विषयनाम उत्कृष्टजघन्यस्वाध्यायप्रमाणम् । अन्तसमये नमस्कारमन्त्रस्यैव स्मरणीयत्वम् । नमस्कारस्यैहिकफले शिवकुमारकथानकम् । देवसानिध्ये श्रीमतीश्राविकाकथा ।
, बीजपूरफलमापकचाद्धोदाहरणम् । पारत्रिके फले चण्डपिङ्गलचौरकथानकम् । | " , हुण्डिकयक्षकथानकम् ।
११ अनायतनत्यागद्वारम् । स्वाध्यायेऽनायनत्यागोपदेशः । विभूषास्त्रीसंसर्गादीनामनायतनत्वम् । अतिदुष्टत्वं स्त्रीसंसर्गस्य । स्त्रीसङ्गदुष्टत्वेऽहनकमुनिकथा । अतिदारुणत्वं संयतीसमस्य । अतिभयङ्करत्वं चैत्यद्रव्यविनाशादेः । चैत्यदन्यविनाशफले सक्काशश्राद्धकथा ।
विपयनाम | महानर्थफलत्वं संयतीसेवनस्य ।
परतीथिकादीनामप्यनायतनत्वम् ।
कुसङ्गत्यागे चित्रभानुसोमादृष्टान्तौ । २६६
१२ परपरिवादनिवृत्तिद्वारम् । लघुत्वमकीर्तिश्च परपरिवादनिरतस्य स्वोस्कर्षपरस्य च । महाघोरकर्मबन्धफलत्वं परपरिवादस्य । परपरिवादे क्षपककुन्तलादेव्युदाहरणौ । परपरिवाददोषे सूर्युदाहरणम् ।
१३ धर्मस्थिरताद्वारम् । सर्वविरतिग्रहणाशक्तस्य जिनपूजोपदेशः ।
अष्टविधपूजाया वर्णनम् । | अष्टविधपूजाफले कीरयुगलायुदाहरणाष्टकम् । २७४ | साधुश्रावधर्म दृढत्योपदेशः । २७६ । विनाधर्मेण वाग्छितार्थाप्राप्तिः ।
MMMMM
NECRACKAGANAGAR