________________
पुष्पमाला लघुवृत्तिः ॥१७९॥
मानाप्रकारेविडम्मितो राजादेशेनोल्लम्बितो पटिशाखाया, राजपुरुषैर्मत इति वावा त्यक्तः, ततो दैवात्त्रुटितपाशो बनपवनैर्लब्धाश्चासः प्रपलाय्य गतो धनवतीगृहे । तया च सज्जः कृतः। अन्यदा तत्र वने केवलिनं समागतं नन्तुं नृपादयो ययुलोलाक्षोऽप्यगात् । तत्रापि लोलायत्वाद्राझी पश्यन निस्सारितो राजा । ततो गच्छन् सपा काश्चित्समागच्छन्तीं पश्यन् भवेन इतो रौद्रध्यानात्ततीयनाके उत्कृष्टायु. १४ भावनाधिनारको जातः अनन्तं च भवं भ्रमिष्यति, केवलिना स्पर्धने ? [चक्षुरिन्द्रियस्वरूप प्राक्ते वैराग्यान्नृपः प्रवज्य प्राप्तकेवल: सिद्धः। तदेव कारे घ्राणासक्ती लोलावश्चक्षुषा इता, एवमन्येऽपि वाच्याः समयप्रसिद्धाः, इति चक्षुषि लोलाक्षाख्यानकं समाप्तम् ॥
घाणलोल वसन्तपुरे नरसिंहनृपस्य ज्येष्ठस्सुतो राज्याईः सर्वगुणमयः परं घ्राणलोलः सुरमि दुरमि वा गन्धं दृष्ट्वा सर्वमेकदा जिप्रति ।। राजमुतकथा। पितृगुर्वादिमिनिवारितोऽपि न तिष्ठति घाणलोल्यात् । अन्यदा सपत्न्या मात्रा स्वपुत्रराज्येच्छया मञ्जूषायां उज्वल विषपुटिका शिवा
कुमारस्य नदीजले क्रीडता उपरि पार्थे साऽमोचि, कुमारेण तां नवीनां तरन्तीमागच्छन्ती दृष्ट्वा हृष्टेनोन्मुद्रय विलोकयता पुटिकाऽदर्षि || जने च। ततः कुमार क्षणेन प्राणः परित्यक्ता, अतो यदपि तदपि वस्तु नाऽऽघातव्यं न च सुरभिदुरमिगन्धेषु मूर्छा कृत्सा वा कार्या, इति घाणेन्द्रिये राजसुतकथा समाता ॥
मिथिलानगर्यो विमलयशानृपोऽन्यदा पहिस्याने केवलिन नन्तुं गतस्तस्य धर्मकथा कथयता भगवतीक्तं"अक्खाण रसणी कम्माण मोहणी तहषयाण संभवयं । गुत्तीण य मणगुत्ती, चउरो दुक्खेण घि(जि) पंति ॥१॥"
ततो नृपेणोक्तम्-भगवन् ! शेषेन्द्रियेभ्यो रसनं तो दुर्जेयम् ?, उच्यते-सनस्य निग्रहे क्षुधाक्लान्तस्य गेयरूपादीन्यरति जनयन्ति, ॥१७९॥ * " रसन-वनिते स्वादे, रसशारास्लयोरपि ।" इति हैमानेकार्थः का. ३, लो. ४३१॥
व