________________
पुष्पमाला लघुवृत्तिः ॥१७७॥
व्याख्या-श्रोत्रेणानिगृहीतेन सुमद्रादयो निहताः, अत्रैव मवे मारणान्तिकीमापदं प्राप्ताः, तथा चक्षुषाऽनिगृहीतेन वणिक्सुतादयो निहताः, घ्राणेन पुनः (राज) कुमारादयो निहताः, रसनेनानियन्त्रितेन हता नरेन्द्रादयः, स्पर्शनेन्द्रियेण राज्यभ्रंशदिव्यसनं प्राप्ताः सुकुमालिकासम्बन्धिनरेशादयः, एवमेकैकेनापीन्द्रियेण जन्तवो निहताः किंपुनः समरिति गाथाद्वयार्थः ॥ २७३-७४ ॥
P मावनाधिसुभद्रादीनां कथानकानि पुनः क्रमेणामूनि मन्तव्यानि, तद्यथा
कारे श्रोत्रइन्द्रि___वसन्तपुरे धनसार्थवाहः समृद्धया धनद इव विख्यातः, तस्य सुभद्रा मायो, अन्यदा धनो वाणिज्याथै देशन्तरं गतः। अन्यदायविपाके सुभद्रा वसन्तपुरे मधुरस्वर: पुष्पशालनामा गायनः किराणामपि श्रवणसुखं गानं कुर्वन सुमद्रया क्वचित्कार्यप्रेषितदासीभिदृष्टस्तद्गीतं चापूर्व कथानकम्। श्रुतं । ततश्चिराग्रां प्राप्ता निर्मत्सितास्ताः सुमद्रया भणन्ति-स्वामिनि ! कि कोपं करोषि ? अत्र कारणं शणु-यदद्यास्माभिर्गीतं पुष्पशाल स्य श्रुतं तेनाक्षिप्ताः पश्वोऽपि निश्चलास्तिष्ठन्ति, कि पुनर्मनुजाः, ततो गच्छन्नपि कालो न ज्ञातः। सुभद्रा प्राइ-यद्येवं त ममापि तद्गेयं श्रावयन्तु, दासीमिः प्रतिपन, अन्यदैकत्र देवकुलयात्रायां प्रवृत्तायां मिलितेषु लोकेषु पुष्पाले गीतं गायति सुमद्रा तं विलोकितुं गता, तावत्युपशालो गानं कृत्वा देवकुलपृष्ठौ एप्तः स तत्र दासीमिदर्शितः। तं च कुरूपं पिङ्गलकेशं दन्तुरं दृष्ट्वा थूत्कृत्य यादशं रूपं तादृशमेवैतस्य गेयं मावि, आकृतिविरहे कुतो गुणा ? इति निन्दती स्वगृहं पुनर्गता। तत्र सनिहितेन केनचित्पुष्पशालस्य सुमद्रास्वरूपमुक्तं । गायनो रुष्टस्तत्पतिदेशान्तरगमनस्वरूपं ज्ञात्वा तद्गृहासन्नं गत्वा यथा सार्थवाहवलितो देशान्तरं च प्राप्तः, यथा राजा मानितो मनमर्जितं, यथा च वलितः क्रमेण गृहं प्राप्ता, इत्यादि सकलमेव रात्रौ तथा गातुं प्रवृत्तो यथा सा सर्वाङ्गप्रदीप्तविरहानला ॥१७७॥ प्रासादोपरिस्थमप्यात्मानं भूमिस्थं मन्यमाना प्रकर्षप्राप्त गीते आकाशे क्रमं दत्त्वा भूमौ पतिता मृता, एवं वैरनिर्यातनं कृत्वा पुष्पशालोऽन्यत्र