SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ पुष्पमाला लघुवृत्तिः ॥१७७॥ व्याख्या-श्रोत्रेणानिगृहीतेन सुमद्रादयो निहताः, अत्रैव मवे मारणान्तिकीमापदं प्राप्ताः, तथा चक्षुषाऽनिगृहीतेन वणिक्सुतादयो निहताः, घ्राणेन पुनः (राज) कुमारादयो निहताः, रसनेनानियन्त्रितेन हता नरेन्द्रादयः, स्पर्शनेन्द्रियेण राज्यभ्रंशदिव्यसनं प्राप्ताः सुकुमालिकासम्बन्धिनरेशादयः, एवमेकैकेनापीन्द्रियेण जन्तवो निहताः किंपुनः समरिति गाथाद्वयार्थः ॥ २७३-७४ ॥ P मावनाधिसुभद्रादीनां कथानकानि पुनः क्रमेणामूनि मन्तव्यानि, तद्यथा कारे श्रोत्रइन्द्रि___वसन्तपुरे धनसार्थवाहः समृद्धया धनद इव विख्यातः, तस्य सुभद्रा मायो, अन्यदा धनो वाणिज्याथै देशन्तरं गतः। अन्यदायविपाके सुभद्रा वसन्तपुरे मधुरस्वर: पुष्पशालनामा गायनः किराणामपि श्रवणसुखं गानं कुर्वन सुमद्रया क्वचित्कार्यप्रेषितदासीभिदृष्टस्तद्गीतं चापूर्व कथानकम्। श्रुतं । ततश्चिराग्रां प्राप्ता निर्मत्सितास्ताः सुमद्रया भणन्ति-स्वामिनि ! कि कोपं करोषि ? अत्र कारणं शणु-यदद्यास्माभिर्गीतं पुष्पशाल स्य श्रुतं तेनाक्षिप्ताः पश्वोऽपि निश्चलास्तिष्ठन्ति, कि पुनर्मनुजाः, ततो गच्छन्नपि कालो न ज्ञातः। सुभद्रा प्राइ-यद्येवं त ममापि तद्गेयं श्रावयन्तु, दासीमिः प्रतिपन, अन्यदैकत्र देवकुलयात्रायां प्रवृत्तायां मिलितेषु लोकेषु पुष्पाले गीतं गायति सुमद्रा तं विलोकितुं गता, तावत्युपशालो गानं कृत्वा देवकुलपृष्ठौ एप्तः स तत्र दासीमिदर्शितः। तं च कुरूपं पिङ्गलकेशं दन्तुरं दृष्ट्वा थूत्कृत्य यादशं रूपं तादृशमेवैतस्य गेयं मावि, आकृतिविरहे कुतो गुणा ? इति निन्दती स्वगृहं पुनर्गता। तत्र सनिहितेन केनचित्पुष्पशालस्य सुमद्रास्वरूपमुक्तं । गायनो रुष्टस्तत्पतिदेशान्तरगमनस्वरूपं ज्ञात्वा तद्गृहासन्नं गत्वा यथा सार्थवाहवलितो देशान्तरं च प्राप्तः, यथा राजा मानितो मनमर्जितं, यथा च वलितः क्रमेण गृहं प्राप्ता, इत्यादि सकलमेव रात्रौ तथा गातुं प्रवृत्तो यथा सा सर्वाङ्गप्रदीप्तविरहानला ॥१७७॥ प्रासादोपरिस्थमप्यात्मानं भूमिस्थं मन्यमाना प्रकर्षप्राप्त गीते आकाशे क्रमं दत्त्वा भूमौ पतिता मृता, एवं वैरनिर्यातनं कृत्वा पुष्पशालोऽन्यत्र
SR No.600375
Book TitlePushpamala Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri, Buddhisagar
PublisherJindattasuri Bhandagar
Publication Year1961
Total Pages336
LanguageSanskrit
ClassificationManuscript
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy