SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ पुष्पमाला लघुवृत्तिः ॥१७४॥ BAEESAK कार्यवपुप्फगोलय-मसूरअइमुत्तयस्स पुष्पं व । सोयं च घाणं, खुरप्पपरिसंठियं रसणं ॥ २६४ ॥ नाणागारं फासिं--दियं तु ४ मावनाधि प्रकारे इंद्रियाक व्याख्या-श्रोत्रं चक्षुर्घाणं रसनमिति चत्वारीन्द्रियाण्यन्तनिवृत्तिमाश्रित्य क्रमेण कदम्पपुष्पगोलक १ धान्यममुर २ अतिमुक्तक- तितषियपरिकाइलापुष्प ३ क्षुरप्र-प्रहरण ४ संस्थानानि मन्तव्यानि । स्पर्शनेन्द्रियं तु नानासंस्थान, तद्व्याप्यानां सर्वजीवशरीराणामसङ्ख्येयत्वाच- माणनिरूपणम्। दाकारपरिणतं स्पर्शनमप्यसङ्ख्येयाकारमिति भाव इति सपादगाथार्थः ॥ १६४ ॥ प्रमाणद्वारमाश्रित्याह बाहल्लओ य सव्वाई। अंगुलअसंखभागं, एमेव पुहुत्तओ नवरं ॥ २६५॥ अंगुल पुहुत्तरसणं, फरिसं तु सरीरवित्थडं भणियं । व्याख्या-श्रोत्रादीनि सर्वाण्यप्यन्तनिवृत्तिमाश्रित्य पाहल्यत:-स्थूलतया प्रत्येकमगुलासङ्ख्येयभागप्रमाणान्येव, पृथुत्वमाश्रित्याप्येतदेव प्रमाण, नवरं-उत्कृष्टतो रसनेन्द्रियंकस्यचिदगुलपृथक्त्वमपि पृथुलं भवति, स्पर्शनेन्द्रियं तु स्वाधारभूतशरीरविस्तारोपेतं द्रष्टव्यमिति सार्द्ध[पादोन] गाथार्थः ॥ १६५ ॥ अय विषयद्वारमा:. बारसहिं जोयणेहिं, सोयं परिगिण्हए सई ॥ २६६ ॥ रूवं गिण्हइ चक्खं, जोयणलक्खाउ साइरेगाउं । गन्धं रसं च फासं, जोयणनवगाउ सेसाइं ॥ २६७ ॥ | ॥१७४॥ व्याख्या-श्रोत्रं तावन्मेघगर्जनादिशब्दरूपं स्वविषयमुत्कृष्टतो द्वादशमिर्योजनैर्व्यवहितमागतं परिगृह्णाति-शृणोति, न परतः । HEROINSIBABAADAGA A CHCHICE
SR No.600375
Book TitlePushpamala Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri, Buddhisagar
PublisherJindattasuri Bhandagar
Publication Year1961
Total Pages336
LanguageSanskrit
ClassificationManuscript
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy