________________
पुष्पमाला लघुवृत्तिः ॥१७॥
व्याख्या-भवणादीन्द्रियाणां 'मन्तमध्ये पागोचगतीता केवलिदृष्टा कदम्पपुष्पगोलकाद्याकारा देहावयवमात्ररूपा या निर्वृत्तिः साऽन्तर्नित्तिः, पहिनिवृत्तिस्तु बहिरेव श्रोत्रादीनां कर्णशकुलिकादिका दृश्यमानाऽवगन्तव्या, तेषामेव कदम्बगोलकाकारादीनां या स्वस्वविषयग्रहणशक्तिस्ततस्वरूपं चोपकरणं द्रष्टव्यम्, ततोऽन्तर्बहिश्च या निवृत्तिस्तस्या अन्तहिनिवृत्तेः शक्तिस्तत्स्वरूपं च यदुपकरणं,
र भावनाधिएतद्वितयमपि द्रव्येन्द्रियमुच्यते, "निवृत्युपकरणे द्रव्येन्द्रियम्" इति [तच्चा० २-१७] वचनात् । इतरद-भावेन्द्रिय पुनर्लब्भ्युपयोगाभ्यां
कारे इन्द्रियाकसातव्यम् । तत्र नावणादिकर्मक्षयोपशमाजीवस्य शब्दादेडणशक्तिलब्धिः, उपयोगस्तु शब्दादीनामेव ग्रहणपरिणामः, एतत्तु द्वयमपि
| तितत्स्वामित्व मावेन्द्रियमिति मावः, इति गाथार्थः ॥ २६ ॥ अथ स्वामित्वद्वारमाह
निरूपणम् । पुढविजलअग्गिवाया, रुक्खा एगिदिया विणिहिट्टा। किमिसंखजलूगालस-माइवहाई य बेइंदी ॥२६१॥ कुथुपिपीलियपिसुया, ज्या उद्देहिया य तेइंदी । विच्छुयभमरपयंगा, मच्छियमसगाइ चउरिंदी ॥२६२॥ मूसयसप्पगिलोइय--बभणिया सरडपक्खिणो मच्छा।गोमहिस ससय सूअर--हरिणमणुस्सा य पंचिंदी॥२६३॥
व्याख्या-क्ष्मवादरादिभेदभिन्नाः पृथिव्यादयः एक-स्पर्धनमेवेन्द्रियं येषां ते एकेन्द्रिया विनिर्दिष्टाः। कम्यादयो द्वे-स्पर्शनसने इन्द्रिये येषां ते द्वीन्द्रियाः । कुन्थ्वादयः त्रीण-स्पर्शनरसमघ्राणानीन्द्रियाणि येषां ते श्रीन्द्रिया।। वृश्चिकादयश्चत्वारि-स्पर्धनरसनघ्राण- IN चक्षूषीन्द्रियाणि येषां ते चतुरिन्द्रियाः। मूषकाद्याः पञ्च-पर्शनासनप्राणचक्षःोत्राणीन्द्रियाणि येषां ते पञ्चेन्द्रियाः। "पिसुय" ति सुलभकाम, सरडा-कुकलाशा:, “माइवह" ति मातृवहका ये काष्ठखण्डानि समानि सम्बध्नन्ति, शेषं व्यक्तमिति गाथात्रयार्थः ।।२६१-६२-६३॥
॥१७३॥ संस्थानद्वारमाह
ARE