________________
पुष्पमाला लघुवृत्तिः ॥१७२।।
ECA%EA
%A9-%AA%
अथ करणजयलक्षणं प्रतिद्वारं चिमणिषुः पूर्वद्वारेण सह सम्बन्धगो गाथामाइ| अजिइंदिएहिं चरणं, कट्ठ व घुणेहिं कीरइ असारं । तो चरणऽत्थीहिं, दढं जयव्वं इंदियजयम्मि ॥२५७॥ ४ मावनाधि
व्याख्या-घुणे-मध्ये सारभूतमक्षणपरैः कीटविशेषः काष्ठमिव अजितेन्द्रियैः कष्टानुष्ठानं कुर्वद्भिरप्पनिवृत्तरसनादिलोल्यैः साधुभिः || कारे इंद्रियवरणमसार-अन्तस्तस्त्रशून्यं क्रियते, ततः सारचरणार्थिभिरिन्द्रियजये दृढं यतितव्यमिति गाथार्थः ॥ २५ ॥
जयोपदेशातत्अथ प्रस्तुतद्वारेण मणिष्यमाणार्थसङ्ग्रहमा:
। प्रतिभेदाच । || मेलो' सामित्तं चिय, संठाण पमाण तह य विसओ' यो इंदियगिद्धाण तहा, होइ विवागो य भणियन्वो॥
व्याख्या- इन्द्रियाणां भेद:-प्रकारो वाच्यः, तथा केषां जीवानां कतीन्द्रियाणि स्युरित्येवं रूपं स्वामित्वं च वाच्यम्, कदम्मपुष्प गोलकाद्याकार संस्थानं, अङ्गुलासङ्ख्येयमागादिकं प्रमाण, द्वादशयोजनादिको विषयः, इन्द्रियगृद्धजन्तूनां विषाकश्चैहिकदुःखादिको मणिष्यत इति गाथार्थः ।। २५८ ॥ तत्र पश्चविधत्वरूपं भेदमाह___ पंचेव इंदियाई, लोयपसिद्धाई सोयमाईणि । दबिंदियभाविंदिय-भेयविभिन्नं पुणिकिकं ॥ २५९ ॥ व्याख्या-लोकप्रसिद्धानि श्रोत्रादीनि पञ्चैवेन्द्रियाणि, तद्वैविध्यमाह-द्रव्येन्द्रियभावेन्द्रियभेदाभ्यां विभिन्न पुनरेकै श्रोत्रादि
॥१७॥ द्विभेदमिति गाथार्थः ।। २५९ ॥ तत्र द्रव्येन्द्रियमावेन्द्रिययोः स्वरूमार| अतो बहिनिव्वत्ता, तम्सत्तिसरूवयं च उवगरणं । दविदियमियरं पुण, लद्भुवओगेहिं नायव्वं ॥२६०॥
AAAA