SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ पुष्पमाला लघुवृत्तिः ॥१७२।। ECA%EA %A9-%AA% अथ करणजयलक्षणं प्रतिद्वारं चिमणिषुः पूर्वद्वारेण सह सम्बन्धगो गाथामाइ| अजिइंदिएहिं चरणं, कट्ठ व घुणेहिं कीरइ असारं । तो चरणऽत्थीहिं, दढं जयव्वं इंदियजयम्मि ॥२५७॥ ४ मावनाधि व्याख्या-घुणे-मध्ये सारभूतमक्षणपरैः कीटविशेषः काष्ठमिव अजितेन्द्रियैः कष्टानुष्ठानं कुर्वद्भिरप्पनिवृत्तरसनादिलोल्यैः साधुभिः || कारे इंद्रियवरणमसार-अन्तस्तस्त्रशून्यं क्रियते, ततः सारचरणार्थिभिरिन्द्रियजये दृढं यतितव्यमिति गाथार्थः ॥ २५ ॥ जयोपदेशातत्अथ प्रस्तुतद्वारेण मणिष्यमाणार्थसङ्ग्रहमा: । प्रतिभेदाच । || मेलो' सामित्तं चिय, संठाण पमाण तह य विसओ' यो इंदियगिद्धाण तहा, होइ विवागो य भणियन्वो॥ व्याख्या- इन्द्रियाणां भेद:-प्रकारो वाच्यः, तथा केषां जीवानां कतीन्द्रियाणि स्युरित्येवं रूपं स्वामित्वं च वाच्यम्, कदम्मपुष्प गोलकाद्याकार संस्थानं, अङ्गुलासङ्ख्येयमागादिकं प्रमाण, द्वादशयोजनादिको विषयः, इन्द्रियगृद्धजन्तूनां विषाकश्चैहिकदुःखादिको मणिष्यत इति गाथार्थः ।। २५८ ॥ तत्र पश्चविधत्वरूपं भेदमाह___ पंचेव इंदियाई, लोयपसिद्धाई सोयमाईणि । दबिंदियभाविंदिय-भेयविभिन्नं पुणिकिकं ॥ २५९ ॥ व्याख्या-लोकप्रसिद्धानि श्रोत्रादीनि पञ्चैवेन्द्रियाणि, तद्वैविध्यमाह-द्रव्येन्द्रियभावेन्द्रियभेदाभ्यां विभिन्न पुनरेकै श्रोत्रादि ॥१७॥ द्विभेदमिति गाथार्थः ।। २५९ ॥ तत्र द्रव्येन्द्रियमावेन्द्रिययोः स्वरूमार| अतो बहिनिव्वत्ता, तम्सत्तिसरूवयं च उवगरणं । दविदियमियरं पुण, लद्भुवओगेहिं नायव्वं ॥२६०॥ AAAA
SR No.600375
Book TitlePushpamala Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri, Buddhisagar
PublisherJindattasuri Bhandagar
Publication Year1961
Total Pages336
LanguageSanskrit
ClassificationManuscript
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy