________________
पुष्पमाला लघुवृत्तिः ॥१७॥
तमवन्दत । गुरुणां पार्श्वे धर्मदेशनां श्रुत्वा पृष्टम्-किंफलो जिनधर्म: १ इति, गुरु[भिरूचे-स्वर्गापवर्गफलः । पुनः सामायिकस्य किं फल मिति प्रश्ने अव्यक्तमामा यकस्य राज्यं फलमित्युक्त जात दृढप्रत्ययो राजा पप्रच्छ-भगवन् ! प्रत्यभिज्ञायते ? कोऽामिति । गुरवः श्रुतोपयोगपूर्व शाखा प्राहु:-कामं जानीमः, राजन् ! पुग यूयं अस्मच्छिष्या अभूवन कौशयां, ततो हष्टो ज्ञानादिगुरुगुणविस्मितः श्रावकधर्म प्रतिपद्य
9 भावनाधिविधिवत्करोति । स च जिनप्रासादमण्डितां मेदिनीमकारयत. श्रीजिनधर्मोन्नत्यर्थ साधुवेषैः प्रेषितश्राद्धैग्नार्यदेशेषु दण्डदायिनृपमुख्या
लकारे पारत्रिके न्मनुष्यान [पति जिनधर्म कारितवान् । ततः कियत्कालं अनार्यदेशेष्वपि सुसाधुविहारोऽभवत् । पुनर्बहूनां अयोग्यकुलानां योगादल्पानां
चाणफले संपति
नृपोदाहरणम्। य ग्यकुलानां सम्भवः स्थितः। अथान्यदा नृपः पूर्वमवरङ्कत्वं स्मग्न चतुर्वपि नगरद्वारेषु महादानशालाः कारयित्वा महादानं ददत्, तत्रोदगिरितमधनादिमहानसिकेभ्यो मूल्येन गृहीत्वा साधुभ्यो यच्छति, प्रच्छमामूल्यदानं चाविदन्तः साधवस्तद्गृहन्ति । एवं च सति सर्वजनोऽप्येवमेव प्रवृत्तः । तच्च विदन्तोऽप्याचार्याः शिष्यानुगगान निवारयन्ति । अथैकदा तज्ज्ञात्वा आर्यमहागिरिमायः आर्यसुहस्तिनमुपालभन्ते, स भणति-जनो गजाऽनुवृत्या स्वयं ददाति, काऽत्रानेपणा ? इति, ततः परिर्माया एषा इति कुपितः प्राह-आर्य ! इतः प्रभृति त्वया | सहासम्भोगोऽस्माकं । ततः सुहस्तिमिर्गुरून् क्षामयित्वा मिथ्यादुष्कृतं दत्तम् । ततोऽन्यत्र विजहुः। श्रीसम्प्रतिरपि श्रावकत्वं प्रपाल्य | वैमानिको जातः, क्रमेण सिद्धि यास्यति । अव्यक्तमप्येवं फलं कि पुनः प्रतिपूर्ण सामायिकमिति सम्पतिराजकथा समाप्ता || इत्युत्सर्गापवादाभ्यां, शुद्धं निगदितं जिनः। चारित्रं प्रतिपन्नो हि, प्राप्नुयात्परमं पदम् ॥१॥
इति पुष्पमालाविवरणे भावनाद्वारे चरणशुद्धिरूपं प्रतिद्वारं समाप्तम् ॥ ७ ॥
THeman