SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ पुष्पमाला लघुवृत्तिः ॥१६९॥ AAAAAAPra कषाय कामविडम्बितैश्च सुरवरप्रभुचक्रवर्तिभिः कथमुपमीयते ? कथं शक्रचक्रवर्तिमुखसदृशं माधुसुखं गीयते १, न कथञ्चिदित्यर्थः । तस्मा- 1|| दनन्तगुणत्वात्तस्येति भावः । इदमुक्तं भवति-नारकास्तियञ्चश्च प्रायो दुःखिता एयेति न तचिन्ता, देवा भपीयाविषादमदादिमिरातरौद्रध्यानोपगता नित्यं दुःखिता एष, मनुष्या अप्यद्य-" अनं नास्त्युदकं नास्ति, नास्ति तैलं घृतं धनं । इन्धनं लवणं नास्ति, कथं भावि?| ४ भावनाधि कुटुम्बकम् ॥१॥ अद्य द्विष्टः प्रभू रुष्टः, कुमार्यस्ति सुता सुतः । नार्जयत्यर्थमित्यादि-महाचिन्ताविडम्बिताः ॥ २॥" अनेक व्याधि || कारे अनौपम् बाधिताश्चेति । नित्यं चिन्तादिवर्जिता जिनवचनरताः साधव एवेहमवेऽपि सुखिन इति गाथाद्वयार्थः ॥ २५२-५३ ॥ वीतराग मुख ननु यदि शक्रादिभ्योऽप्यनन्तगुणसुखाः साधवस्ताहि कथं परीषदादिदुःखामावेन सुखितानेव तानावगच्छा : ? इत्यत्राह पैहिकं पर ज लहइ वीयराओ, सुक्खं तं मुणइ सुच्चिय न,अन्नो। नहि गत्तासूयरओ, जाणइ सुरलोइय सुक्ख ॥२५॥ फलं च। व्याख्या-विशेषेण 'इत: सर्वथैवापगतो मन्दीभूतोवा रागो-मायालोमरूपो यस्य स तथा, रागापगमे च क्रोधमानात्मकद्वेषापगमो लभ्यत एव, द्वेषक्षयं विना गगक्षयायोगात् । ततो वीतरागद्वेषो मुनियत्प्रशमसुखं लगते तदनुभवसिद्धत्वात्स एव जानाति, नान्यो रागादिविषमूञ्छितः, येन ह्यनादिभवादारयाद्यापि प्रशमसुखलेशोऽपि नानुभूतः स कथमिव परकीयमन:स्वास्थ्यरूपं प्रशमसुख कथ्यमानमपि जानाति श्रद्दधाति वा ? इति भावः । एतदेवाह-न हि स्वयमननुभूतं सुग्लोकसृखं सदैवाशुचिममात्रनिमग्नो गर्दाशूकरो वगः समवेतीति गाथार्थः ॥ २५४ ॥ तदेवमहिकं चरणफलमुपदश्योपसञ्जिहीर्घः पारत्रिकं च तद्दिदर्शयिषुराहइय सुहफलयं चरणं, जायइ एत्थेव तग्गयमणाणं । परलोयफलाई पुण, सुरनरवरसिद्धिसोक्खाइं ॥२५५|| ॥१६९॥ व्याख्या-"एस्थेव" ति इह लोके एव चरणं-चारित्रं इत्युक्तस्वरूपं सुखफलदं जायते, केषां ? इत्याह-तद्गतमनसा-चरण Arror
SR No.600375
Book TitlePushpamala Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri, Buddhisagar
PublisherJindattasuri Bhandagar
Publication Year1961
Total Pages336
LanguageSanskrit
ClassificationManuscript
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy